SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सांख्यमतम् । 5 कर्मकारणत्वात्कर्मेन्द्रियाणि च कानि तानीत्याह । “ पाचूपस्थवच:पाणिपादाख्यानि” । तत्र पायुर्गुदं उपस्थः स्त्रीपुंखिहद्वयं वचश्चेहोच्यतेऽनेनेति वचः, उरः कष्ठादिस्थानाष्टतया वचनमुच्चारयति । पाणौ पादौ च प्रसिद्धौ । एतैर्मलोत्सर्गसंभोगवचनादानचलनादौनि कर्माणि सिध्यन्तौति कर्मेन्द्रियाण्यच्यन्ते । तथाशब्दः समुच्चये । एकादशं मनश्च मनो हि बुद्धीन्द्रियमध्ये बुद्धीन्द्रियं भवति, कर्मेन्द्रियमध्ये कर्मेन्द्रियम् । तच्च तत्त्वार्थमन्तरेणापि संकल्पवृत्ति । तद्यथा । कविटुः शृणोति “ग्रामान्तरे भोजनमस्ति” इति, तत्र तस्य संकल्पः स्यात् “तत्र थास्यामि तत्र चाहं किं गुडदधिरूपं भोजनं लस्य उतस्विद्दधि 10 किं वा किमपि न" इत्येवंरूपं मन इति । तथाहंकारादन्यान्यपराणि रूपाणि तन्मात्राणि सूक्ष्मसंज्ञानि पञ्चोत्पद्यन्ते । तच रूपतन्माचं शुक्लकृष्णादिरूपविशेषः, रसतन्माचं तिक्क्रादिरसविशेषः, गन्धतन्मात्रं सुरभ्यादिगन्धविशेषः, शब्दतन्माच मधुरादिशब्दविशेषः, स्पर्शतन्माचं मृदुकठिनादिस्पर्शविशेषः । 15 इति षोडश । श्रयं षोडशको गण इत्यर्थः ॥ 1 ॐ श्रथ तन्मात्रेभ्यः पञ्चभूतान्युत्पद्यन्त इत्याइ । रूपात्तेजो रसादापो गन्धाद्भूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥ ४० ॥ १०१ रूपतन्मात्रात्सूक्ष्मसंज्ञात्तेजोऽग्निरुत्पद्यते, रचतन्मात्रादापो 20 जलानि जायन्ते, गन्धतन्मात्रात्पृथिवी समुत्पद्यते, स्वराच्छब्द
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy