SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अर्हम् प्रस्तावना। इह च प्रसिद्धपि विस्तृते महति महीयसि वा भूयसि जैनतर्कप्रबन्धे न्यायविद्यामुखालोकनमारिप्सूनां बालबुद्धीनां व्युत्पत्तिसिद्धेस्तेभ्योऽसम्भवात्तदनुरूपो लघीयानपि सझेपतोऽल्पेतरजैनन्यायवार्तापरिचयाधानेन रत्नाकरयात्रोत्सवप्रभावकावतारिकासमारोहप्रौढिमाभ्यर्पणात् वरीयानेका प्रबन्धोऽवश्यं युज्यते रचयितुमिति मनसिकृत्य मया विहितायामप्येतत्पूर्व धर्माचार्यरचितप्रमाणपरिभाषासूत्रेषु न्यायालङ्कारनाम्यां टीकायां किञ्चिद् विस्तरतः प्रमेयप्रतिपादनपटिना तत्र बालानां दुष्प्रवेशत्वाभिसन्धेः इदं न्यायतीर्थनाम प्रकरणं पुनः समारचि । अत्र च प्रकरणे सप्त सोपाना नियोजिताः सन्ति । तत्राचे प्रमाणसामान्यस्वरूपविषयफलादि प्रादीदृशम् । द्वितीये प्रत्यक्षपरोक्षलक्षणप्रमाणभेदद्वयं निर्दिश्य प्रत्यक्षप्रमाणं सावान्तरभेदनिरूपणं प्राचीकटम् । तृतीये चागमवर्ज सर्वपरोक्षप्रमाणप्रकारान् स्मरणादीन् सपरीक्षालेशं प्रत्यपीपदम् । चतुर्थे आगमप्रमाणं सप्तभङ्गी चाचीकथम् । पञ्चमे तु प्रमाणतद्विशेषाद्याभासानचिकीर्तम् । षष्ठे च नयस्वरूपं न्यरुरूपम् । सप्तमे पुनर्वादमवीविदम् । । एवं च सोपानसप्तकात्मकमेतत्तीर्थमुपासीनेन भाग्यवता___ "सौकर्येण प्रवेशस्य न्यायविद्याऽमृताशये । मोहतर्षापहारेणाऽऽसाधते स्वास्थ्यसम्पदा ॥१॥" इत्यत्र कः किमाह ? । एतदेवात्र निवेदनमुचितं जानानः सन्दर्भएव मुद्रणे वा सम्भवन्तीमशुद्धिं परिशोधयितुं चार्थयमानो विरमति.. - ग्रन्थकारः।
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy