________________
**********99999999
600
30
जिनाचितश्रीभट सूरिपादयोः, समर्पितात्मा जगृहे व संयमम् । उपेयिवान् स्वान्यकृतान्तकौशलं, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ ५ ॥
स्फुरन्मतिः सूरिपुरन्दरश्च यो, दृढव्रतः क्ष्मातल लोकपूजितः । सर्वागमज्ञानकला कलाधरो, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ ६ ॥
श्रुताब्धिमुन्मध्य विचक्षणो महान्, व्यरीरचद् वेदयुगान्धिभूमिता: । ( १४४४ ) कृती कृतीर्मुक्तिपथ प्रदर्शिका नमोऽस्तु तस्मै हरिभद्रसूरये ॥ ७ ॥
मदीय वागाईतदर्शनालयप्रवेशने द्वारमिवास्ति साम्प्रतम् । भवार्तितापार्दितशान्तिदायिने,
नमोऽस्तु तस्मै हरिभद्रसूरये ॥ ८ ॥
इत्थं स्तुतः श्री हरिभद्रसूरिः, पुण्याभिधानः स्तवनाष्टकेन । श्रीनेमिसूरेरमृताख्यसूरे
हेमेन्दुनाssसाद्य गुरुश्च देवम् ॥ ९ ॥
फ्र
-मुनि हेमचंद्रविजयः
9999999