________________
वृत्ति स्फुटार्था परिचीय भव्याः, सर्वज्ञ देने ढभक्तिभावाः । भवन्तु पश्यन्तु निजस्वरूपं, मुक्तिं लभन्तां च विधूतपङ्काः ॥
प्रहचन्द्रयिमत्रे, वर्षे विक्रमतोऽथ दादराभिख्ये । मुम्बापुर्युपनगरे, शान्तिजिनोपाश्रये रम्ये ।।
. . (१८) चातुर्मास्ये सैषा, वृत्तिः सम्पूर्णतां समापादि । कार्तिकमासे श्रीमद्-विजयामृतसरिणा कृतिना ॥
चन्द्रार्कावुदयेते, यावत् खे तावदेव वृत्तिरियम् । सद्भिः सुपठयमाना, नन्दतु विश्वेऽत्र निरपाया ।
(२०) छाास्थ्येन कृतौ याः, क्षतय: स्युस्ताश्च सजनैर्मग्याः । प्रकतिरियं तेषां वा, न च लोकेऽपेक्षतेऽनुनयम् ॥
(२१) आरच्येमां वृत्ति, यदत्र कुशलादिकं समालब्धम् । तेन हि भव्यो लोकः, प्राप्नोत्वचिरेण भवविरहम् ।।
(२२) वृत्तेषिधातुर्विनयाश्चितस्य, शिष्यस्य देवाभिधया श्रुतस्य । पन्न्यासधाम्नोऽन्तिपदाऽत्र भाव-द्रङ्गेऽस्तिभावे वडवा विभागे ।
(२३) आचार्यमेरुप्रभसूरिणः स-विधानमासाद्य कृपां च भूयः । श्रीहेमचन्द्रेण कृता प्रशस्तिः, भूयात् सदा सम्मदा बुधानाम् ।।
" श्रेयो भूयाच्छ्रीश्रमणसहस्य ।।