SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ [ १५ ] समभिरूढ़नयस्वरूपम् [ द्रुतविलम्बितवृत्तम् ] समभिसढनयः प्रतिशब्दतः, कथयते पृथगर्थ विशेषताम् । कलश-कुम्भ-घटेषु न चैकता, भवति तेन विचार्य प्रयुज्यताम् ॥9॥ अन्वय : 'प्रतिशब्दतः समभिरूढ़नयः पृथगर्थविशेषतां कथयते कलश-कुम्भ-घटेषु न च एकता भवति, तेन विचार्य प्रयुज्यताम्' इत्यन्वयः । व्याख्या : प्रतिशब्दतः पर्यायभेदतः समभिरूढ़नयः एतन्नाम्नः नयः पृथगर्थः विभिन्नार्थः त भिन्नभिन्नार्थं विशेषतां विशिष्टतां कथयते प्रतिशब्दस्य विशेषता भवति प्रतिपर्यायशब्दे अर्थदृष्टा भिन्नत्वं ध्वन्यते इति समभिरूढ़नयः, शब्दस्य पर्यायेषु भिन्नत्वं प्रतिपादयति न तु ऐक्य शब्दनयवत्, कलशे कुभे घटे अक्य नैव प्रतिपादयति कलशस्य भिन्नार्थ घटस्य भिन्नार्थ प्रतिपादयति । घटपटादिवत् । यथा कुम्भनात् कुम्भः, कलनात् कलशः, घटनात् घट: । तेन विचार्य प्रयुज्यताम् ।।१५।। नयविमर्शद्वात्रिशिका-३६
SR No.022450
Book TitleNayvimarsh Dwatrinshika
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1983
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy