SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [ पदर्शन साङख्याभिमतभावाना-मिदानीमयमुच्यते ॥३॥ इदानीं पुनरय समासः साङ्ख्याभिमतभावानामुच्यते, 'सायाः '-कापिला इत्यर्थः, 'तदभिमताः'-तदर्शनाभीष्टा ये भावाः-पञ्चविंशतितत्त्वादयस्तेषां संक्षेपोऽतः परं कथ्यत इत्यर्थः॥३३॥ तदेवाहसौंङ्ख्या निरीश्वरा केचित् , केचिदीश्वरदेवताः। सर्वेषामपि तेषां स्यात् , तत्त्वानां पञ्चविंशतिः॥३४॥ (पृ. १२ ) इत्यादिकं यथोचितं विज्ञेयं विज्ञैः । " औल्युक्यदर्शने परमेश्वरसाक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः, यदाह-" आगमेनानुमानेन ध्यानाभ्यासवलेन च। त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥” इति सर्वदर्शनसंग्रहः पृ. १८६ । तत्त्वज्ञानाद्दुःखात्यन्तोच्छेदलक्षणं निश्रेयसमुभयत्र समानम् , तत्रापि क्रमदर्शकमाक्षपादे पारमष सूत्र-“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः ॥” इत्युक्तं सर्वदर्शनसंग्रहे पृ. २०६ । ४४. अयमनन्तरश्च श्लोक: ‘जं.' 'पु.' प्रत्योः ३५.३६ संख्याको दृश्यते, '३४ ' संख्याकस्तु 'एतेषां.' श्लोकः पठित इति विभाव्यतां पाठकैः ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy