SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विचार टीका श्लो० ३२ १ प्रकृतादर्थादर्थान्तरं बढ़ी देनौ ) परिक्रममिक्यतो 'योन्तरं ' नाम निग्रहस्थानं भवति, हेतु:, हेतुरिति हिनोतेर्धातोस्तुप्रत्यये कृदन्तं पदं, पदं च नामतद्धितनिपातोपसर्गा ' इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति ६ । "Gus fuerit. S अभिधेयरहितवर्णानुपूर्वी प्रयोगमात्रं 'निरर्थकं ' नाम निग्रइस्थानं भवति, यथाऽनित्यः शब्दः कचटतपानां गजडदबत्वाद् घधभवदि' त्येतदपि सर्वथार्थशून्यत्वान्निग्रहाय कल्पेत साध्यानुपयोगाद्वा ७ । यत्साधनवाक्यं दूषणवाक्यं वा त्रिरभिहितमपि पर्षत्प्रतिवादिभ्यां बोद्धुं न शक्यते त' दविज्ञातार्थ' नाम निग्रहस्थानं भवति ८ । पूर्वापरासङ्घतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थ 'मपार्थक' नाम निब्रहस्थानं भवति, यथा-दश दाडिमानि षडपूपा इत्यादि ९ । प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममुल्लंघ्यावयत्रविपर्यासेव प्रयुज्यमानमनुमानवाक्य' ममाप्तकालं ' नाम निग्रहस्थानं भवति, स्वप्रतिपत्तिवत् परप्रतिपत्तेर्जनने परार्थानुमाने क्रमस्याप्यनवगमात् १०। ३८ १. तार्थादव । २. षडष्ट पूपा ध. । ३८. “ क्रमस्याप्यङ्गत्वात् ” इति प्रमाणमीमांसायाम् । (पृ. १०० )
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy