SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ と [ षड्दर्शनस शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्त्तते ? सदेव हेत्वभावादसि १ द्धिरनित्यत्वस्ये 'ति १३ । साधर्म्यसमा वैधर्म्यसमा वा या जातिः पूर्वमुदाहृता सेव संशयेनोपसंहियमाणा संशयसमा जातिर्भवति, यथा-' किं घटसाधर्म्यात् कृतकत्वादनित्यः शब्द उत तद्वैधर्म्यादाकाशसाधर्म्यान्निरवयवत्वान्नित्यः ? ' इति १४ । द्वितीयपक्षोत्थापनबुद्धचा प्रयुज्यमाना सैव साधर्म्यसमा बैधयसमा वा जातिः प्रकरणसमा भवति, तत्रैवानित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे ' नित्यः शब्दः श्रावणत्वाच्छन्दत्ववदिति वनमकारभेदमात्रे सति नामत्वं दृष्टव्यम् १५ । ૩૪ त्रैकाल्यानुपपत्या हेतोः प्रत्यवस्थान महेतुसमा जातिः, यथा - ' हेतुः साधनं, तत्साध्यात् पूर्वं पश्चात् सह वा भवेत् ? यदि पूर्वमंसति साध्ये तत् कस्य साधनं ? अथ पश्चात् साधनं, पूर्व तहिं साध्यं तस्मिव पूर्वसिद्धे किं साधनेन ? अथ युगपत् साध्यसाधने १. त्यस्येति ध. । ३४ अत्र गौतमसूत्र - " त्रैकाल्यासिद्धे दे तोर हेतु समः ।।५-१-१८।। इति स्याद्वादमरी प्रस्तावना, ( पृ ३२ ) । “काल्यानुपपत्त्या हेतोः प्रत्यवस्थानं हेतु. खामा जाति ”-रित्येवं प्रोक्तं बृहदवृत्तौ । ( पृ. ३४/१ ) परं नैतच्छुद्धं प्रतिभाति । प्रमाणमीमांसायामपि (पृ. ८८ ) " अहेतुसमा जातिः " प्रोक्ता । 29
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy