SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ [ षड्दर्शनस० अपकर्षस्तु-घटः कृतकः सन्नश्रावणो दृष्ट एवं शब्दोऽपि मवेत् ,नो चेद् घटवदनित्योऽपि माभूदित शब्दे श्रावणधर्ममपकर्षति ४।. वर्ध्यावाभ्यां प्रत्यवस्थानं वर्ध्यावय॑समे जाती भवतः, ख्यापनीयो वय॑स्तद्विपरीतोऽवयंस्तावेतौ वावण्यौं साध्यदृष्टान्तघमौं विपर्यस्यन् वावर्ण्यसमे जाती प्रयुङ्क्ते, 'यथाविधः शब्दधर्मः कृतकत्वादिर्न तादृग् घटधर्मों, यादृग् घटधर्मों न तादृक शब्दधर्म इति, साध्यधर्मदृष्टान्तधौं हि तुल्यौ कर्त्तव्यौ, अत्र तु विपर्यासः, यतो यादृग् घटधर्मः कृतकत्वादिर्न तादृक् शब्दधर्मः, घटस्य ह्यन्यादृशं कुम्भकारादिजन्यं कृतकत्वं शब्दस्य हि वाल्वोष्ठादिव्यापारजन्यमिति' ५-६। धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः, यथा 'कृतकं किश्चिन्मृदु दृष्टं राङ्कपशव्यादिकं, किञ्चित् कठिनं कुठारादि, एवं कुतकं किश्चिदनित्यं भविष्यति घटादिकं, किश्चिनित्यं शब्दादीति' ७। ___ साध्यसाम्यपादनेन प्रत्यवस्थानं साध्यसमा जातिः, यया १. “राङ्कवं मृगरोमजम्" ध टिप्पणी । २. °साधापाद ध । ३. तिर्भवतिय(यथा पु.।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy