SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विचा० टीका ग्लो० ३१ ] १८-उपपत्ति १९ उपलब्धि २०-अनुपलब्धि २१-नित्व २२-अनित्य २३ कार्यसमा: २४ । तत्र सापण प्रत्यवस्थान साधयंसमाजातिभवति, 'अनित्यः शब्दः कृतकलात् घटवदि 'ति प्रयोगे कृते सापयेप्रयोगेणैव प्रत्यवस्थानं-'नित्यः शब्दो निरवयवत्वादाकाशवत्, न चास्ति विशेषहेतुर्घटसाधात् कुतकत्वादनित्यः शब्दो न पुनराकाशसाधानिरवयवत्यानित्य इति' १।। वैध]ण प्रत्यवस्थानं वैधर्म्यसमाजातिर्मवति, अनित्यः शब्दः कृतकत्वाद् घटवदित्यत्रैव प्रयागेस एवं प्रति हेतुधाण प्रयुज्यतेनित्यः शब्दो निरवयवत्वात् , अनित्यं हि सावयवं दृष्टं घटादीनि, न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यः शब्दी न पुनस्तद्वैधानिरवयवत्वानित्य इति' २। उक्तर्षांपकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापर्षसमे जाती भवतः, तत्रैव प्रयोगे दृष्टान्तधर्म किञ्चित्साध्यमिण्यापादपत्कर्षसमा जाति प्रयुक्ते-'यदि घटवत् कृतकत्वादनित्यः शब्दो घटवदेव मूतोऽपि मवेत्, न चेन्मूर्तो घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोवर्षमापादयति ३। १. व हेतु ध । २. "नित्य इति २ । ध. । ३. ततॊ भवेत् ध ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy