SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विद्याष्टीकाश्लो० ५] ___ आदिममेव तत्त्वं विवृण्वन्नाहदुक्खं संसारिणः स्कंधा-स्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा, संस्कारो रूपमेव च ॥५॥ व्याख्या-दुक्खं किमुच्यते ? इत्याशंकायां 'संसारिणः 5 स्कंधा-संसरन्तीति संसारिणः, विस्तरणशीलाः, स्कंधाः प्रचय. विशेषाः, संसारेऽमी चयापचयरूपा भवन्तीत्यर्थः। ते च' स्कंधाः 'पश्च प्रकीर्तिताः' पञ्चसङ्ख्याः कथिताः। के ते ? इत्याह 'विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च' इति, तत्र 'विज्ञानम्' ' इति विशिष्टं ज्ञानं विज्ञानं-सर्वक्षणिकत्वज्ञानम् , यदुक्तम्10 यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा इमे, सत्ता शक्तिरिहार्थकर्मणि मिते सिद्धेषु सिद्धा च (न) सा। * रूपं च' इति पु. जं.। । एतत्पद्यं मध्वाचार्यविरचिते सर्व___ दर्शनसंग्रहे एवं पठ्यते तदुक्तं झानश्रिया “यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा अमी, 15 सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा न सा। नाप्येकैव विधाऽन्यथा परकृतेनापि क्रियादिर्भवेत् , द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥ इति २४॥" (मुद्रित पृ. २४ वेंकटेश्वर प्रेस, मुम्बई.) . स्याद्वदरत्नाकर-चतुर्थ-विभागे पृ. ७४७ तमे (पुना) चैतवृत्तं यथा20 श्रुतमेव विलोक्यते । • “यदेवार्य क्रियाकारि तदेव परमार्थ सत्" 'घ'टिप्पणी ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy