SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [ षड्दर्शनस० १२८ अन्त्यैषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद्विशेषाः विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्त्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः यथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृति क्रियावयवोपचयावयवविशेष संयोग निमित्ता प्रत्ययव्यावृत्तिर्दृश - ' गौः शुक्लः पीनः शीघ्रगतिः ककुद्मान् महाघण्ट' इति, तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृति - गुणकियेषु परमाणुषु मुक्तात्ममनःसु वान्यनिमित्ताऽसम्भवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं 'विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणौ 'स एवायमिति प्रत्यभिज्ञानं भवति तेऽन्त्या विशेषा" इति । च १२६ 6: अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः, व्यावृत्तेरेव हेतुत्वादिति पद्यार्थः ॥ ६५ ॥ समवायपदार्थव्यक्तिलक्षणमाह य इहायुतसिद्धाना - माधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्यय-हेतुः प्रोक्तः स समवायः ॥६६॥ व्याख्या - इह प्रस्तुतमते अयुतसिद्धानामाधार्याधारभूत १२८ विशेषप्रकरणे प्रशस्तपादभाष्ये पृ. १६८" इति स्या० मं० पृ. ४३ । "( * कृतिगुणक्रियावयवसंयोग ( ब० वृ० पृ. ११२ ) 'कृतिगुणक्रियावयवोप वयावयसंयोग० ( स्या० मं० पृ० ४४. 'विशेष संयोग' इत्यपिपाठः, प्रशस्तपादभाष्ये ऽनुपलब्धेः,” इति तत्र टिप्पणी ) + तुः सो भवति समध. ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy