SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ विद्या टीका श्लो० ४८-४९ ] व्याख्या-तत्रेति जैनमते चैतन्यलक्षगो जोव इति सम्बन्धः। विशेषणान्याह - ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति, ज्ञानमादिर्येषा धर्माणामिति ज्ञानदर्शनचारित्ररूपा धर्मा गुणास्तेभ्योऽयं जीवश्चतुईशभेदोऽपि कथञ्चिद्भिन्नः कथञ्चिदभिन्न इत्यर्थः, एकेन्द्रियादिपछे. न्द्रियपर्यन्तेषु जीवेषु स्वापेक्षया ज्ञानवत्त्वमस्त्येवेत्यभिन्नत्वं ज्ञानादिभ्यः, परापेक्षया पुनरज्ञानवत्त्वमिति मिन्नत्वं । लेशतश्चेत् सर्वजीवे न ज्ञानवत्त्वं तदा जीवोऽजीवत्वं प्राप्नुयात् , तथाच सिद्धान्तः“ सबजीवाणं पि य णं अक्खरस्स अणंतओ भागो निच्चुग्याडिओ जह सो वि आवरिजा ता जीवो अजीवत्तणं पाबिजा।" "सुठु वि मेहसमुपए, होइ पहा चंदसूराणं।" तथा विवृत्तिमान् इति, वित्तिः-परिणामः, सोऽस्यास्तीति मवर्थोयो मतुः, सुरनरनारकतिया एकेन्द्रियादिपञ्चेन्द्रियपर्यन्त + तत्र जै° ध.। ९७ सुक्ष्मैकेन्द्रिया पर्याप्त १-सूक्ष्मैकेन्द्रियपर्याप्त २-बादरैकेन्द्रियापर्याप्ता .. ३-बादरैकेन्द्रियपर्याप्त ४-द्वीन्द्रियापर्याप्त ५-द्वोन्द्रियपर्याप्त ६-त्रीन्द्रियापर्याप्त ७-त्रीन्द्रियपर्याप्त ८-चतुरिन्द्रियापर्याप्त ९-चतुरिन्द्रियपर्याप्त १०-असंज्ञिपञ्चेन्द्रियापर्याप्त ११-असंज्ञिपञ्चेन्द्रियपर्याप्त १२-संक्षिपञ्चेन्द्रियापर्याप्त १५-संहिपंचेन्द्रियपर्याप्त. १४-इति चतुर्दशमेदाः। विवृतं चैतञ्चतन्यलक्षण इति पदुस्त वृतावत्रैव पृ० ९६। नन्दिसूत्रं मूलपाठः पृ. २८ (रतलाम)।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy