SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ विद्याल्टीका श्लो० ४२] तथा चातुरिः“ विविक्तेदृक्परिणतो, बुद्धौ भोगोऽस्य कथ्यते। प्रतिबिम्बोदयः स्वच्छे, यथा चंद्रमसोज्भसि ॥" (२३) विन्ध्यवासीत्वेवं भोगमाचष्टे" पुरुषोऽविकृतात्मैव, स्वनिर्भासमचेतनम् । मनः करोति सान्निध्या-दुपाधेः स्फाटिकं यथा॥"(२४) इति नित्यविज्ञानयुक्तः । बन्धमोक्षसंसाराश्च नित्येऽप्यात्मनि भृत्यगतयोर्जयपराजयोरिव तत्फलकोशलाभादिसम्बन्धेन स्वामिन्युपचारवदत्राप्युपर्यन्त इत्यदोषः॥४१॥ - तत्त्वोपसंहारमाहपञ्चविंशतितत्त्वानि, संख्ययैवं भवन्ति च । प्रधाननरयोश्चात्र, वृत्तिः पङ्ग्वन्धयोरिव ॥ ४२ ॥ व्याख्या पूर्वार्द्ध निगदसिद्धम् । अत्र सांख्यमते प्रधाननरयोः मकृतिपुरुषयोः, वृत्तिः वर्तनं पश्वन्धयोरिव, पङ्गुश्वरणविकलः, अन्धश्च नेत्रविकलः, यथा पङ्वन्धौ संयुतावेव कार्यसाधनाय "स्वतिभास तुल्यमित्यथः" धटिप्पणी। ६१ 'उपाधिः स्फटिक' इति स्या० मं० पृ. १२३ ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy