________________
भङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः मूले रूपादिग्राहिप्रत्यक्षप्रमा- प्रतिपत्तिजनकत्वलक्षणं साणेऽति व्याप्तिवारणं, तस्य धकत्वं नयव्यपदेश्ये शब्दे केवलज्ञानस्यात्काराङ्कितवा- समनुगतमिति दर्शितम्। क्यार्थज्ञानयोरेव वस्तुगत्या । ३४, अनिवर्तमाननिश्चित- ११,१० प्रामाण्ये न साङ्गत्यमित्या- स्वाभिप्रायकत्वलक्षणं निर्वशङ्कासमुद्धरणम् ।
तकत्वं मूलोक्तं नयवाक्य२८, प्रत्यक्षातिव्याप्तेरनुमा- ९,२७ । गतत्वेनानुगमितम् ।
नाद्यतिव्याप्त्युपलक्षणत्वेन ३५, शृङ्गग्राहिकया वस्त्वं. ११,१३ न्यूनतापरिहारः।
शज्ञापकत्वलक्षणं निर्भासक२९, 'अध्यवसायविशेषः' १०,६
त्वं यथा प्रमाणे नातिव्याप्तं इत्यत्र विशेषत्वस्य परिष्कारेण तथा भावितम् । प्रमाणेऽतिव्याप्तिवारणम् ।
३६, प्रतिविशिष्टक्षयोपश- ११,१६ ३०, मूलोल्लिखितनयलक्ष- १०,११ मापेक्षसूक्ष्मार्थावगाहित्वल
णान्तरप्रतिपादकतत्त्वार्थभा- क्षणमुपलम्भकत्वं यथा न ष्यमवतारितम् ।
प्रत्यक्षादिप्रमाणेऽतिप्रसक्तं ३१, नयशब्दसमानार्थ- १०,१४
तथा परिष्कृतम् । कानां प्रापकादिशब्दानां ३७, प्राधान्येन स्वविषय- ११,२१ सर्वथार्थकत्वाभावेऽपि कथ- व्यवस्थापकत्वलक्षणं व्यजश्चिदथैक्यमित्युपदर्शनपरं
कत्वं यथा न प्रमाणगतं तथा मूले प्रापकत्वादीनां निर्व- प्रपश्चितम् ।
चनमित्यवतरणेन दर्शितम्। । ३८, नयानामध्यवसाय- १२,७ ३२, प्रमाणप्रतिपन्नेत्यादि १०,२२ रूपत्वे सिद्धान्ते उपदेशस्य
प्रापकत्वलक्षणं नयत्वेनाभि- नयत्वकथनं कथमित्याक्षेपमतेष्वध्यवसायविशेषेष्वेवे- समाधाने मूलगतेऽवतारिते। त्युपपादितम् ।
३९, मूलगतानयानां मिथ्या-१२९ ३३, मूले दर्शितं तथाविध-१०,२८ । त्वशङ्कावतारिता।