SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भकाः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः . पत्रपतिः पादिकार्थे घटेऽन्वय इत्या- विशेष्यत्वप्रत्यासत्या निपातशङ्काया नामार्थ-धात्वर्थयो- प्रत्ययान्यतरजन्योपस्थितेर्भेदसम्बन्धेनान्वयाभावोपद- हेतुत्वेऽपि भेदेन धात्वार्थर्शनेन निराकरणम् । प्रकारकस्य नामार्थविशेष्य४४८, कृत्प्रत्ययार्थोत्पत्तेः १४९,१९ कबोधस्य सम्भव उप स्वाश्रयनाशप्रतियोगित्वस. दर्शितः । म्बन्धेन प्रातिपदिकार्थेऽन्य- ४५३, नशधातोर्लक्ष्यार्थस्य १५१,४ योपगमे विधमानघटे न प्रतियोगितया नाशवतोऽमे. नष्टो घट इति प्रयोगानु- देन प्रातिपदिकार्थेऽन्वय पपत्तेरवतरणिकयोपपादनम्। इत्याशङ्का युक्तिपुरस्सरमुः ४४९, नामार्थ-धात्वर्थ- १५०,१ द्भाविता। योर्भेदसम्बन्धेनान्वयोपगमेs. | ४४४, उक्ताशङ्कायां चिन्ता- १५१,८ निष्टप्रसञ्जनम्। मणिद्वचनसंवादो दर्शितः । ४५०, भेदसम्बन्धेन नामार्थ-१५०,३ | ४४५, चैत्रः पाक इत्यस्य १५१,१० प्रकारकधात्वर्थविशेष्यकबोध- कर्तृत्वसम्बन्धेन पाकस्य स्यासम्भवेऽपि भेदसम्बन्धेन चैत्रेऽन्वयमाश्रित्य प्रयोगस्य धात्वर्थप्रकारकनामार्थविशे- वारणायावश्यकस्य कार्यष्यकबोधःस्यादेवेत्याशङ्काया कारणभावान्तरस्य व्यावर्णने उपपादनपुरःसरमपाकरणम्। नातीतनाशस्य प्रतियोगितया ४५१, धात्वर्थस्य नाशस्य १५०,७ घटेऽन्वयबोधस्य नष्टो घट इति प्रातिपदिकार्थे प्रतियोगित्व- वाक्यतोऽसम्भवप्रदर्शनम् । सम्बन्धेनान्वये विद्यमान- ४५६, चैत्रो जानातीत्यादौ १५२,२ घटे न नष्टो घट इति प्रयोग धातोर्लक्षणानुपगमे हेतुत्वाउपपद्यत इत्यस्योपदर्शनम् । न्तरकल्पनया गौरवमुपद४५२, मेदेन निपातान्य- १५०,१८ शितम् । नामार्थप्रकारकबोधे समान- ४५७,उक्तप्रश्नप्रतिविधानम् ,१५२,६
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy