SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पत्रपङक्तिः । अङ्काः विषयाः पत्रपङ्क्तिः नियमभङ्गाप्रसङ्गादित्यस्यस्प- स्वार्थकालान्वय इति प्रश्नष्टीकरणम् । स्यावतरणेनोपपादनम् । ४३९, उक्तनियमस्य विशे. १४७,२२४४४, निरुक्तप्रश्नप्रति- १४९,२ षपर्यवसितत्वशङ्काया उपो. विधानम्, जनातीत्यत्र धात्वर्थद्वलनं पातनिकया। ज्ञान एव प्रत्ययार्थवर्त४४०, एकपदोपात्तत्वप्रत्या- १४८,१ मानत्वस्यान्वयेन प्रत्ययार्थे सत्तिबलात् स्वार्थ एव एव प्रत्ययार्थकालस्यान्वय कृत्यादौ स्वार्थस्य वर्तमान- इति नियमो न सम्भवतीति। त्वादेरन्वय इति प्रत्ययार्थ ४४५, प्रत्ययार्थवर्तमानका- १४९,३ एव प्रत्ययार्थस्य वर्तमान- लान्वितायाः प्रत्ययार्थनाशोत्वादेरन्वय इति प्रश्नः। त्पत्तेः प्रातिपदिकार्थे घटेऽ४४१, तत्र वर्तमानपाक- १४८,३ न्वयासम्भवात् प्रत्ययार्थे कृतिमति पुरुषे भाविकृति- प्रत्ययार्थकालान्वय इत्यु प्रागभावमाद्यकृतिध्वंसं चा- पगमो न सम्भवतीति ।। दाय पक्ष्यत्यपाक्षीदीति ४४६, परम्परासम्बन्धेन १४९,५ प्रयोगप्रसअनमाशङ्कय प्रति- प्रत्ययार्थनाशोत्पत्तेः प्रातिविहितम्। पदिकार्थेऽन्वयोपपत्तिप्रश्नस्य ४४२, कथञ्चिदनुगतयोर्धा- १४८,५ प्रतिक्षेपी वृत्त्यनियामकस्य तुत्वं प्रत्ययत्वयोः सम्भवतः परम्परासम्बन्धस्य प्रतिसामान्यकार्यकारणभावस्य योगितानवच्छेदकत्वेन विद्यसम्भवेन तन्मूलकस्य सामा- मानघटे न नष्टो घट इति न्यनियमस्य सम्भविनो भङ्ग- प्रयोगस्याभावप्रसञ्जनेन । प्रसङ्गदोषः परिहर्तुमशक्य |४४७, प्रत्ययार्थकालस्य १४९,७ इति समाधानाभिप्रायः प्रत्ययार्थोत्पत्तौ तस्याश्च पातनिकया दर्शितः। धात्वार्थे नाशे तस्य च प्रति४४३, कृत्यादिस्वार्थ एव १४८,११ योगितासम्बन्धेन प्राति
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy