SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भाः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः त्तरवाक्यतो यथोद्देशसिद्धि- ३२४, तत्र सूत्रं प्रमाण- ११५,५ स्तथोपणदितं टोकायाम्। तया दर्शितम्। ३१५, तत्र चिन्तामणिकृतो ११२,१६ ३२५, समभिरूद्वैवम्भूताति- ११५,७ वचनं संवादकतया दर्शितम्। व्याप्तिवारणम् । ३१६, “उज्जुसुअस्स." ११३,१ ३२६, टीकायांतदुपपादनम्।११५,२८ इति सूत्रविरोधातू सिद्धसेन- ३२७, ऋजुसूत्रात् साम्प्र- ११६,२ मतानुसारिमतस्यायुक्तत्वमा- तस्य विशेषोपदर्शने भावघट. वेदितम् । स्यैव परमार्थतो घटत्वम् , ३१७, साम्प्रत-समभिरू- ११३,४ अन्यत्र घटव्यवहारोऽन्यनिय ढैवम्भूतानां शब्दनयत्वेनैक्य- म्यो न घटत्वसाधक इत्युपमिति मतावष्टम्भेन शब्दनय- दर्शितम्। लक्षणम्। ३२८, घटव्यवहाराविशेषे ११६,१६ ३१८, तल्लक्षणस्य नैगमाति- ११३५ । कथं भावघटस्यैव घटत्वमिव्याप्तिवारणम् । त्याशङ्कातत्प्रतिविधानयोरुप३१९, तेषु साम्प्रतनयः ११४,२ पादनम्। लक्षणं तद्वाक्यार्थकथनं तत्फ- ३२९, घटशब्दार्थत्वा- ११७,१ लदर्शनं च। विशेषे भावघटे घटत्व नान्य३२०, टीकायां तत्त्वार्थोक्त- ११४,८ त्रेति किं नियामकंमिति मृलगतसाम्प्रतलक्षणस्य सङ्ग प्रश्नस्तत्प्रतिविधानं च, तत्र मनम्। भावघटेऽनुपचरितं घटपदा३२१, मूलगतजातिघटित- ११४,२५ र्थत्वं तदन्यत्रोपचरितमिति साम्प्रतलक्षणस्यावतरणम् । ३२२, जातिघटितसाम्प्रत- ११५,२ विशेषो भावितः। लक्षणे समभिरूढातिव्याप्ति ३३०, ऋजुसूत्रात् साम्प्र- ११७,७ निरासप्रकारो दर्शितः। तस्य विशेषिततरत्वं प्रकारा३२३, सम्प्रदायाभिमत- ११५,४ न्तरेण भावितम् , तत्र वाक्यसाम्प्रतलक्षणम् । प्रयोगविशेषहेतुतयाऽभिमता
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy