SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २३ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपतिः २९८, अतिरिक्तसत्त्वस्या- १०८,२ ३०७, टीकायामुक्तप्रश्नोप- ११०,८ भावादेव न व्यवहाराङ्गत्वम्।। पादनम् । २९९, सत्त्ववदसत्त्वमपि १०८,३ ३०८, तत्र शशशृङ्गमस्ति ११०,२ व्यवहाराङ्गमम्युपेयमिति। नवेति पृच्छतो निग्रहः, तत्र ३००, असत्त्वानभ्युपगमे १०८,५ किमप्युत्तरमप्रयच्छतो न खरशृङ्गमसदिति व्यवहारा- पराजय इत्युपदर्शितम्। सम्भवोपदर्शनम्। ३०९, उक्तप्रश्नप्रतिविधा- १११,१ ३०१, परस्योक्तव्यवहारो- १०८,७ नम् , तत्र ऋजुसूत्रनयेऽसत्यपि पपादनमाशङ्कय प्रतिक्षिप्तम्। विकल्पोपगमेन वैज्ञानिक३०२, खरशृङ्गमसदिति- १०९,१ सम्बन्धमादाय शशशृङ्गं वाक्यतोऽयोग्यतानिश्चये कथं नास्तोति व्यवहारस्योपपत्तिः। बोध इत्याशङ्कायाःप्रतिविधा- ३१०, शशशृङ्गमस्ति ११,४ नम्, तत्र श्रीहर्षोक्तिसंवादः। नवेति जिज्ञासुप्रश्ने शशशृङ्गं ३०३, अयोग्यतानिश्चये १०९,९ नास्तीत्युत्तरस्य युक्तत्वम् । शाब्दबोधासम्भववादिनोऽ- ३११, टीकायां विशिष्ट- १११,१७ भिप्रायो दर्शितः। स्यातिरिक्तस्याभावेऽपि यथा ३०४, आहार्ययोग्यतानि- १०९,१३ तद्वयवहारो नैयायिकस्य श्चयतोऽपि शाब्दबोध इति तथोपदर्शितः। वादिनो वक्तव्यमावेदितम्। | ३१२, नयार्थरुचिविशेषो- ११२,५ ३०५, “असङ्ग्रहाग्रह- १०९,२५ त्पादनाय दर्शनान्तरीयपक्ष स्थापि" इति पद्यस्य श्रीहर्षो- परिग्रहस्यादुष्टत्वम्। तस्योपदर्शनपुरस्सरं विव- | ३१३, ऋजुसूत्रस्य निक्षेप- ११२,७ रणम् । चतुष्टयाभ्युपगमः, सिद्धसेन३०६, अत्यन्तासतोऽभाव- ११०,१ । मतानुसारिणां मते ऋजुसूत्रो प्रतियोगित्वाधसम्भवान्निषेधो द्रव्यनिक्षेपं नेच्छतीति । न युक्त इति प्रश्नः। ( ३१४, शशशृङ्ग नास्तीत्यु- ११२,९
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy