SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विषयाः पत्रपङ्क्तिः विशेष इति प्रश्नः प्रतिविहितः । भङ्काः २१ २६८, व्यवहारनयस्य लक्षणम्,९७,१ तत्र विशेषावश्यक नियुक्तिगाथासंवादः । २६९, व्यवहारस्य विनिश्चि- ९७,३ तार्थप्राप्तिरूपत्वं सामान्यानभ्युपगमपुरस्सरविशेषाभ्युपगमे सति निर्वहतीत्युपपादितम् । २७०, टीकायां विनिश्चितार्थ - ९७,२१ प्राप्त्यादिविवेचनम् । २७१, घटत्व- द्रव्यत्वाद्यनुभूय - ९८, १ मानसामान्यापलापो व्य वहारस्य न युक्त इत्याशङ्का अन्यापोहरूप सामान्याभ्युपगमेन व्युदस्ता । २७२, उक्ताशङ्का समाधाना- ९८,६ भिप्रायष्टीकायामुपवर्णितः । २७३, घटत्वादिसामान्यस्या- ९८,१४ न्यापोहरूपत्वे यथा नान्योSन्याश्रयस्तथा टीकायामुपपादितम् । २७४, अखण्डाभाव पर्यव - ९८,२४ सितान्यापोह लक्षण सामान्याभ्युपगमेऽपि सामान्यमाया विषयाः पत्रपक्तिः तमेवेत्यस्य शब्दानुगममात्रादुष्यनुगतव्यवहार इत्यावेदनेन खण्डनम् । २७५, अखण्डाभावरूपस्यापि - ९८,२७ सामान्यस्याभावे यथाशब्दा अङ्काः नुगममात्रादनुगतव्यवहारस्तथा टीकायामुपपादितः । २७६, व्यवहारलक्षणप्रदर्शकं ९९, ३ तत्त्वार्थ भाष्यवचनमुट्टङ्कितम् । २७७, निश्चयतः पञ्चवर्णेऽपि ९९,६ भ्रमरे कृष्णवर्णमात्रोपगमतो व्यवहारस्य लौकिक समत्वमुपपादितम । २७८, तत्र तथाऽभ्युपगच्छतो ९९,७ व्यवहारस्य भ्रान्तत्वमाशवय प्रतिक्षिप्तम् । २७९, कृष्णवर्णो भ्रमर इति १००, २ व्यवहारवाक्यस्यातात्पर्यज्ञ प्रत्यप्रामाण्यम्, तात्पर्यज्ञं प्रति प्रामाण्यमित्युपदर्शितम् । २८०, निश्चयतस्तु कृष्णवर्णो १००,१ भ्रमर इति वाक्यमसत्यमेवेति २८१, पञ्चवर्णो भ्रमर इति १०१,९ वाक्यस्य कथं व्यवहारानुरोधित्वमिति प्रश्नः पल्लवितः । २८२, कृष्णवर्णो भ्रमर इति १०१, १ वाक्यस्य निश्चयनये ऽवधार
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy