SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विषया: पत्रपङ्क्तिः हणोपपत्तिस्तदुभयं टीकायां प्रपञ्चितम् । २५५, पर्यवसितं सङ्ग्रह - ९०,२५ सामान्यलक्षणमा वेदितम् । २५६, सङ्ग्रहलक्षणप्रतिपा- ९१, १ दिका विशेषावश्यकगाथा साथ दर्शिता । २५७, सङ्ग्रहलक्षणप्रति माः ९१,६ तत्वार्थ भाष्यवचनं पादकं सार्थमुपदर्शितम् । २५८, सर्व वस्तुसन्मात्रमेव ९१.९ विशेषास्त्वविद्याकल्पिता एवेत्यभिप्रायः दर्शितः । सङ्ग्रहः २५९, वेदान्तस्य सङ्ग्रह - ९२, १ मूलत्वम्, चत्वारो निक्षेपाः सङ्ग्रहमान्या इति, स्थापनां नेच्छतीति मतस्य प्रदर्शन पुरस्सरं निराकरणं च । २६०, परमतोपदर्शने "नाम" ९२,६ इत्यनुयोगद्वारसूत्रावष्टम्भेन नामस्थापनयोरैक्यसम्भव आशङ्कय परिहृतः । ९३, ३ पदाss - कृतिस्वभावभेदेन मेद इति प्रश्नप्रतिविधानम् । २६१, नाम-स्थापनयोः सङ्ग्रहस्य २० अङ्काः विषयाः पत्रपङ्क्तिः २६२, तत्र नामेन्द्रत्वस्य द्वैवि - ९३,४ ध्यं प्रश्नोपनीतं दूषितम् । २६३, भावनिक्षेपस्य व्यावृत्तये९४,५ नामस्थापनासाधारणविशेषनिर्वचनतो नाम्नि स्थापनाया अन्तर्भावः परमते समर्थितः । २६४, उपचाराश्रयणं द्रव्य - ९४,६ निक्षेपस्य नाम्न्यन्तर्भावभियाsयुक्तम्, यादृच्छिकविशेपोपग्रहोऽप्रामाणिकत्वादयुक्त इति न नाम्नि स्थापनाया अन्तर्भाव इति तन्मतखण्डनाभिप्रायः । २६५, यदृच्छया सङ्ग्रह - ९५,४ स्वीकारो दूषितः । २६६, द्रव्यस्य यथा नाम्नो ९५,६ विशेषस्तथा स्थापनाया अपीति दर्शितम् । २६७, धर्मास्तिकायादितदे - ९६,३ शानां षण्णां प्रदेशस्खीकर्तुत्वं नैगमस्य धर्मास्तिकायादिपश्चानां प्रदेश स्वीकर्तृत्वं सङ्ग्रहस्येति यथाविशेषस्तथा चतुर्निक्षेप स्वीकर्तृत्वं नैगमस्य स्थापनाभिन्ननिक्षेपत्रयस्वीकर्तृत्वं सङ्ग्रहस्येति
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy