SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ( ३ ) जाताः सलभा इव परिपतन्ति ते लभन्ते न स्वात्मविना शाहते किञ्चिदपि भावुकम् । श्रीवादिदेवसूरिभगवतोऽन्तेवासी श्रीरत्नप्रभसूरिर्वसुलोकार्क १२३८ मिते विक्रमाब्दे निजनिर्मितोपदेशमालाटीकायामेवं व्यलेखीत् । शिष्यः श्रीमुनिचन्द्रसूरिमुनिभिर्गीतार्थचूडामणिः पट्टे स्वे विनिवेशितस्तदनु स श्रीदेवसूरिप्रभुः । अस्थाने जयसिंहदेवनृपतेर्येनास्तदिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ॥ तत्पट्टप्रभवोभवन्नथ गुणग्रामाभिरामोदयाः श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः शिष्यैः सेयमकारि संमदकृते वृत्तिर्विशेषार्थिनाम् ॥ तथा च । विक्रमाद वलोकार्क १२३८ वर्षे माघे समर्थिता एकादश सहस्राणि मानं सार्धं शतं तथा ॥ १११५० अस्माद् श्रीरत्नप्रभसूरेः समयः स्फुटमेवावभाति -
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy