SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ( २ ) हंहो विलक्षणशेमुषीका विचक्षणाः! शुभवन्तोभवन्तः सहृदयहृदयसन्तोषप्रददन्तोषितरसज्ञ रसज्ञा रस ज्ञापितं कर्ण्यतांवहत्किमपि श्वःश्रेयसमिदमाकर्ण्य नीरक्षीरविवेचनविलक्षणचेतनाचातुरीचमत्कारचमत्कृताः सकृदप्योमिति ब्रूयुः । अविद्यानिरासार्थमेव प्रयतमानैरस्माभिः श्रीजैनयशोविनयग्रन्थमाला ऽनय॑मणिगणगुम्फिता हारभूतेव भवतां श्रीमतामुपहारीयते । तस्यामेकेयं मणीरामायिता प्रमाणनयतत्वालोकालङ्काररूपा सर्वोपरि सुमेरुभूतेव विलसति । ___ अमुं ग्रन्थं श्री १०८ सुगृहीतनाम्नोवादिप्रवरदेवसूरेर्मुखाम्भोजनिर्गलितामृतधाराऽऽसारमिव प्रमाणनयतत्वालोकालङ्कारमदृष्टपूर्व जैनमतमन्तव्यप्रमाणविचारकरं दुर्वादिवादवासनानिर्यातनपरं विलक्षणभङ्गीकं सप्तभङ्गीतरङ्गरिङ्गितं निबन्धं निरीक्ष्य किमिदं कथमिदं कस्येदं कीदृक्षमिदमिति स्वभावेनैव जिज्ञासवः संपत्स्यन्ते तत्त्वग्रहाग्रहग्रहिलाः शास्त्रप्रियाग्रियास्तदत्रावश्यकं किञ्चनोपन्यस्तुम् ।। तत्र प्रथममवधेयं धीमद्धौरेयैस्तत्रभवद्भिः, यत्कस्यापि मतस्य तत्त्वमनाकलय्य खण्डनमण्डनबद्धपरिकरा ये यथा
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy