SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १४ प्रमाणत्रयतत्त्वालोकालङ्कारः । यथा यत्र धूमस्तत्र वह्निर्यथा महान सः ॥ ४३ ॥ यत्र तु साध्याभावे सावनस्यावश्यमभावः प्रदर्श्यत सवैधर्म्यदृष्टान्तः ॥ ४४॥ यथाग्न्यभावे नभवत्येवधूमो यथा जलाशये ४५ हेतोःसाध्यधर्मिण्युपसंहरणमुपनयः ॥ ४६ ॥ यथा धूमश्चात्र प्रदेशे ॥ ४७॥ साध्यधर्मस्य पुनर्निगमनम् ॥ ४८ ॥ यथा तस्मादग्निरत्र ॥ ४९॥ एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीयन्ते ॥ ५० ॥ उक्तलक्षणो हेतुर्द्विप्रकारः उपलब्ध्यनुपलधियां भिद्यमानत्वात् ॥ ५१ ॥ उपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्च ॥ ५२ ॥
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy