SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः। १३ | रन्तर्व्याप्तिरन्यत्रतुबहिर्व्याप्तिः यथाऽनका न्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः । अमिमानयं देशो धूमवत्त्वात् य एवं स एवं यथा पाकस्थानम् ॥३६॥ नोपनयनिगमनयोगपि परप्रतिपत्तौसामर्थ्यपक्षहेतुप्रयोगादेव तस्याः सद्भावात् । ३७॥ समर्थनमेवपरंपरप्रतिपत्त्यङ्गमास्तां तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥३८॥ मन्दमतींस्तुव्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥३९॥ प्रतिबन्धप्रतिपत्तरासदं दृष्टान्तः ॥४०॥ स द्वेधा साधर्म्यतो वैधर्म्यतश्च ॥४१॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते स साधर्म्यदृष्टान्तः॥४२॥
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy