SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोकालङ्कारः रणक्षयापेक्षं निखिलद्रव्यपयीय साक्षात्कारि स्वरूप केवलज्ञानम् ॥ २४ ॥ तद्वानर्हन्निर्दोषत्वात् ॥ २५॥ निर्दोषसौ प्रमाणाविरोधिवाक्त्वात्॥२६॥ तद्वा तदिष्टस्यप्रमाणेनाबाध्यमानत्वात् चस्तेनाविरोधसिद्धिः ॥२७॥ नच कवलाहारखत्वेन तस्यासर्वज्ञत्वं कवलाहार सर्वज्ञत्वयोरविरोधात् ॥ २८ ॥ इतिप्रत्यक्षस्वरूपनिर्णयोनाम द्वितीयः परिच्छेदः ॥ २ ॥ अथ तृतीयः परिच्छेदः :0: अस्पष्टं परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्चप्रकारं तत्रसंस्कारप्र
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy