SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ प्रमाणन यत्तत्त्वालोकालङ्कारः । सन्दिह्यते नचासन्दिग्धमीह्यते नचानीहितमवेयते नाष्यनत्रेतं धार्यते ॥ १७ ॥ क्वचित् क्रमस्यानुपलक्षणमेषामाशूत्पादादुत्पलपत्रशतव्यतिभेदक्रमवत् ॥ १८ ॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् १९ ॥ तद्विकलं सकलं च ॥ २० ॥ तत्र विकलमवधिमनःपर्यायज्ञान रूपतया - देवा ॥ २१ ॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ||२२|| संयमविशुद्धिनिबन्धनाद्विशिष्टावरणावच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनः पर्यायज्ञानम् || २३ || सकलंतुमामग्रीविशेषतः समुद्भूतसमस्ताव
SR No.022442
Book TitlePramannay Tattvalolankar
Original Sutra AuthorVadidevsuri
Author
PublisherYashovijay Jain Pathshala
Publication Year1904
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy