________________
१८]
[ कूपदृष्टान्त
कसवेयणिज्जंकम्मं कज्जइ । अत्थिणं भंते ! णेरइआणं अकक्कसवेयणिज्जा कम्मा कज्जति ? णो इणठे समठे । एवं जाव वेमाणियाणं गवरं मणस्साणं जहा जीवाणं । अत्थि णं भंते ! जीवाणं सातवेदणिज्जा कम्मा कति ? हंता अस्थि कहण्णं भंते ! जीवाणं सातावेदणिज्जा कम्मा कति ? गो० पाणाणुकंपयाए, भू० जी० सत्ताणुकंपयाए । बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए, असोअणयाए, अनरणयाए, अति. प्पणयाए अपीडणयाए अपरियावणयाए एवं खलु गो०जीवाणं सातावेदणिज्जा कम्मा कज्जति । एवं णेरइआण वि। एवं जाव वेमाणिआणं । अस्थि णं भंते ! जीवाणं अस्सायावेदणिज्जा कम्मा कज्जति ? हंता अस्थि । कहण्णं भंते ! जीवाणं अस्सा. यावेअणिज्जा कम्मा कज्जति ? गो. परदुक्खणयाए, परसोअणयाए, परजूरणयाए, परतिप्पणयाए, परपरितावणयाए, बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए जाव परितावणयाए एवं खलु गो० जीवाणं अस्सायावेअणिज्जा कम्मा कज्जति । एवं णेरइआण वि जाव वेमाणियाणं ।"
कर्कशरौद्रदुखैवेद्यते यानि तानि कर्कशवेदनीयानि । स्कन्दकाऽऽचार्यसाधूनामिव । अकर्कशेन सुखेन वेद्यन्ते यानि तान्यकर्कशवेदनीयानि भरतादीनामिव । दुःखस्य करणं दुःखनं तद् (न) विद्यते यस्य तद्भावोऽदुःखनता तया । एतदेव प्रपञ्च्यते-असोयणयाए त्ति दैन्यानुत्पादेन, अजूरण