SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ॐ विषयसूचि विषयः पृष्ठ विषयः १ कूपदृष्टान्तविशदीकरणम् १ | १६ स्वत्ववादः २ मङ्गल-प्रतिज्ञा-प्रथमगाथा १ । १७ सन्निकर्षवादः ३ द्रव्यस्तवस्य स्वपरोपकार. १८ विषयतावादः जनकत्वं-द्वितीयगाथा २ | १६ विषयताद विध्यम् ४ ईषद्दुष्टत्वकथनाभिप्राये २० विशेष्यताद्वविध्यम् तृतीयगाथा ४ २१ उद्देश्यताविचारः . ६६ ५ कथश्चिद्वचनयोजना ५ २२ आपाद्यताविचारः ७४ ३ यतनादिसत्त्वे द्रव्यस्तवे | २३ वायूष्मादेः प्रत्यक्षाऽप्रत्य. दोषामावसमर्थनम् ६ । क्षत्वविवादरहस्यम् ७६ ७ दुर्गतनारीज्ञातम् | २४ वायुस्पार्शनसाक्षात्कार८ नयभेदेन शुद्धाशुद्धयोग- । समर्थनम् निरूपणम् ( २५ वादमाला (३) १ अविधियुतपूजायाः दुष्ट- २६ वस्तुलक्षणविवेचनम् त्वविचारः १४ | २७ सामान्यवादः १० द्रव्यस्तवे आरम्भे सपापत्वे २८ विशेषवादः स्थूलसूक्ष्मानुपपत्ती २६ वागादीनामिन्द्रियत्वनि११ आरम्मोऽप्यनारम्भः १७ राकरणवादः ११२ १२ ध्रुवन्धिपापहेतुत्वकथ- ३० अतिरिक्तशक्तिवादः १२० नानौचित्यम् ३१ अदृष्टसिद्धिवादः १३३ १३ ध्रुवबन्धादिप्रक्रिया २० | ३२ वाद्रसङ्गहगतविशेषनाम १४ कूपदृष्टान्तमूनम् १४२ १५ वादमाला (२) २६ | ३३ शुद्धिपत्रकम् १४४ ६१ १०६ | सूचिः
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy