SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १०] स्पार्शनसामान्यापत्तिवारणाय स्पार्शनं प्रति स्पर्शत्वेन परमाण्वादिस्पार्शनवारणाय प्रकृष्टमहत्वत्वेन चातिरिक्तका ( रणत्वाऽऽ ) पत्तेश्चेति समासः । स्पर्शाभावस्य विजातीय स्पार्शाभावस्य वा तत्प्रतिबन्धकत्वे तु न किश्विदेतत् । वैजात्यं तु फलबलकनृप्यमिति ध्येयम् । वायूष्मादेः प्रत्यक्षत्वाप्रत्यक्षत्वविवाद रहस्यं समाप्तम् ॥ 1
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy