SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः '0000000000000००००००००००००००००००००००००००००००००००००००००००000000000000000000000०००००००००००० त्यादावनुकायें नामसज्ञा तदभावश्च ? । यच्चोन्मत्तप्रायैः प्रलिपितम्यदनेकान्तेऽनेकान्तोऽस्ति न वा, उभयथाप्येकान्ताङगीकारध्रौव्यात् । तदपि गूढव्यथान्याकुलितान्तःकरणविलसितम् । यतो नैवाईति योग्यतां तावदय प्रश्नः । अन्यथा व्याप्ताप्तिख़ता न वेत्येवं पर्यालोचने धावमानाऽनवस्थावल्लरी न कथमपि लभेताऽऽस्थाम् । अम्माकंतु स्वापेक्षया सत्त्वस्य परापेक्षया चासत्त्वस्य निर्णयनान्न भवदुक्त. दोषसंसर्गोपि । ननु प्रतिज्ञाविरोध एकान्ताभ्युपगमादितिचेत् । न, निर्णयस्यापि तस्यानेकान्तगर्मितत्वादेव । तदुक्त पूज्यपादैः 'भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाई । एवं भयणानियमो अ होइ समयाविरोईण ॥१॥ पारमर्षेपि-'इमा रयणप्पभापुढवी सिअ दव्वट्ठयाए सासया सिय पज्जवट्ठयाए असासय' तिवचनामृतेनानुमतमेव । यतोऽत्र द्रव्यार्थनयेन नित्यता पर्यायार्थनयेन चानित्यतापि स्यात्काराकितैवाभिमता। युक्तचैवमेव । नास्ति द्रव्यपर्याययोः सर्वथा भिन्नरूपता, येन सर्वथा शाश्वतत्वं तदितरद्वा भवेत् । किन्वर्पितानर्पितविवक्षया भिन्नता कञ्चिदेवेति युक्त स्यात्काराङ्कितम् । निपीताविरोधिवचनपीयूषाणां च स्यादेवैवंविधो वाक्प्रसरः 'स्यान्नाशि नित्यं सदृशं विरूप, वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्वसुधोद्गतोद्गारपरम्परेय' ॥१॥ मित्यादिः । उक्तयुक्त्यैव नित्यानित्यवाच्यावाच्यसामान्यविशेषोभयात्मकत्वमपि नेयं नीतिविद्भिः । यतो नहि किञ्चिदपि घटादिक द्रव्यतया नश्यति, निद्रव्यं चोत्पद्यते कपालादि । अत एव च पठ्यते नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२॥
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy