SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः । जैनस्याष्टादशदोषरहितोऽबाध्यसिन्द्वान्तस्त्रैलोक्यपूज्यः केवलज्ञानी +देवाधिदेवः । सर्वसङ्गपरित्यागी पश्चमहाव्रतधारी गुरुः । क्षान्त्यादिदशविधो धर्मः। सम्यक्त्वमूलद्वादशव्रतधारक *उपासकः। 4 षड्द्रव्यम् । सप्त तत्त्वानि । ज्ञानक्रियाभ्यां कृत्स्नकर्म-' विप्रमोक्षो मोक्षः । इति जिनशासनाऽऽम्नायः । इति श्रेय श्रेणयः॥ ग्रन्थकारप्रशस्तिः।शैलाशुगसभूपाब्दे षो-[सो० ? ]ज्वलप्रतिपदिने । जैनी सप्तपदार्थीयं प्रमाणनयनिर्मिता ॥ १ ॥ यशःसागरशिष्येण सागरेण यशस्वता । विचारसागरोद्धोधसिद्धये श्रुतसम्मता ॥ २॥ 12 1 इति जैनी सप्तपदार्थी पूर्णा । : " इतिश्रीतपगच्छीयपंडितश्रीयशःसागरगणिशिष्यपं०यशस्वत्सागरविशेषितेयं सप्तपदार्थी प्रस्फुर्तिभावमबीभजत् । संवत् १७५८ वर्षे समुदयपुरवरे श्रीजयसिंहराज्ये " ॥ इति क-पुस्तकेऽधिकं दृश्यते ॥ + अहंन्-तीर्थकरः ।। * श्राद्धः-श्रावकः ।
SR No.022433
Book TitleJaini Saptpadarthi
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherDipchand Bandiya
Publication Year1934
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy