SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ जैनी सप्तपदार्थी। रूढः; इन्दनादिन्द्रः। स्वप्रवृत्तिनिवृत्तात्मभूतक्रियाप्रवर्तकमेवम्भूतनयः, यथेन्दनमनुभवन् इन्द्रः। इति सङ्केपतः सप्त नयाः। नयाभासनिरूपणम् । अथ नयाभासाः। नैगमाभासा योग[योग-१] वैशेषिकाः । सङ्ग्रहाभासोऽद्वैतवादी। व्यवहाराभासश्चार्वाकदर्शनम् । अथ षड्दर्शन8 प्रमाणानि । यथोक्तम् "चार्वाकोऽध्यक्षमेकं, सुगतकणभुजौ सानुमानं, सशाब्द तद् द्वैतं पारमर्षः, सहितमुपमया तत् त्रयं चाक्षपादः । अर्थापत्त्या प्रभाकृद् वदति, च निखिलं मन्यते भट्ट एतत् 12 साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टोऽस्पष्टतश्च ॥१॥" 卐" जैनं साङ्ख्यं तथा बौद्ध मीमांसकमथापरम् । लौकायितकमौलूक्यं षडेता दृष्टयः स्मृताः॥" 1 “ योगा वैशेषिकाः ” इति क-पाठः । + इदं पद्यं रत्नाकरावतारिकादिषु दृश्यते । 卐 इदं पद्यं प्रमेयरत्नकोशे पाठभेदेन पृ० ७२ वर्तते ।
SR No.022433
Book TitleJaini Saptpadarthi
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherDipchand Bandiya
Publication Year1934
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy