SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्ररूपणम् । १७ तथोद्देश-लक्षण-परीक्षा चेति [-परीक्षाश्चेति ?] । विवेक्तव्यनाममात्रकथनमुद्देशः । व्यतिकीर्णवस्तुव्यावृत्तिहेतुर्लक्षणम् । तत्कथनं लक्षणनिर्देशः । युक्तायुक्तयुक्तियुक्तप्रवर्तमानविचारः परीक्षा । प्रमा- 4 णपदकरणसाधनं प्रमितिक्रियां प्रति प्रमाणफलं प्रमितिः, सा चाऽज्ञाननिवृत्तिरूपा । लक्षणे तान्येव पदानि देयानि यैरतिव्याप्तिरव्याप्तिरसम्भवाऽऽख्यश्चेतिदोषा निराकर्तुं शक्यन्ते । अलक्ष्ये लक्षणगमनमतिव्याप्तिः। लक्ष्यैकदेशे लक्षणगमनमव्याप्तिः । कुत्राप्यवर्तनमसम्भवः । साधकतमं करणमिति करणमपि त्रिविधम् , उपादान-सहकार्यपेक्षाभेदात् । साधारणासाधारणोपादानकारणानि । 12 पूर्वाकारत्यागोत्तरधृताकारकरणं, पूर्वाकारपरित्यागोत्तराकारपरिणामः कार्यत्वं यथाज्ञाननिवृत्तौ सम्यग्ज्ञानप्राप्तिः । प्रामाण्यावबोधः कार्यकारणभावः । प्रमाणं [प्रामाण्यं ?] तूत्पत्तौ परतः, ज्ञप्तौ + स्वतोऽत 16 एव स्वपरव्यवसायित्वम् । ! " उद्देशलक्षणनिर्देशपरीक्षा चेति ” इति पाठान्तरम् । ___ 2 " ०धृताकारः कारणं " इति क-पुस्तकपाठः । + ज्ञप्तौ अभ्यासदशापन्ने स्वतो भवति । अनभ्यासदशापन्ने तु परत एव प्रामाण्यम् , संवादकज्ञानस्यापेक्षकत्वात् ।
SR No.022433
Book TitleJaini Saptpadarthi
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherDipchand Bandiya
Publication Year1934
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy