SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जैनी सप्तपदार्थी । अथ प्रमाणनयप्ररूपणायै क्रमोऽयमुपक्रम्यते। प्रमाणप्ररूपणम् । 4 तत्र प्रमाणं यथा-*" स्वपरव्यवसायि ज्ञानं प्रमाणम् ” । तद् द्विधा-प्रत्यक्षं परोक्षं चेति । स्पष्टावभासं प्रत्यक्षम् । विशदप्रतिभासि ज्ञानं साक्षात्कारि ज्ञानम् । व्यवसायात्मकं तस्मिन् तदध्यवसायो व्यव सायस्तथा याथार्थ्यापरपर्यायश्च, प्रमाणार्पिता प्रतीति8 रनुभवःस एव व्यवसायः। परे “याथार्थ्यानुभवः प्रमा" इति । तथाप्रमा समारोपः। स त्रिप्रकारः संशयविपर्ययानध्यवसायभेदात् । अतत्प्रकारे तत्प्रकारः समारोपः । अनिश्चितानेककोटिसंस्पर्शि ज्ञानं संशयः, 12 स्थाणुर्वा पुरुषो वेति । " विपरीतैककोटिनिष्टङ्कनं विपर्ययः ” शुक्तिकायां रजतमिति । किमित्यालोचनप्रायमनध्यवसायो गच्छतस्तृणस्पर्शि ज्ञानम् । इदं त्रितयमपि समारोपरूपमिति व्यवसायरूपं न 16 भवति । प्रमाणनयविवेचनं तु लक्षणलक्षितमेव । * प्रमाणनयतत्त्वालोकः १-२ । $ प्रमाणनयतत्त्वालोकः १-११॥
SR No.022433
Book TitleJaini Saptpadarthi
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherDipchand Bandiya
Publication Year1934
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy