SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ गुणपर्यायनिरूपणम् । गुणनिरूपणम् । अथ गुणाः । अन्वयिनः सहजा निर्गुणा गुणाः । व्यतिरेकिणः क्रमभाविनः पर्यायाः। पर्येत्युत्पादनाशौ चेति पर्यायाः। ध्रौव्यं द्रव्यगतो धर्मः। 4 यथा--जीवपुद्गलयोरविष्वग्भावसम्बन्धसम्बन्धित्वेन पर्यायेषु सक्रियत्वम् । अतोऽन्ये पुद्गलद्रव्यं विना सर्वाणि पश्च द्रव्याणि निःक्रियाणि । गुणा द्विविधाः, सामान्य-विशेषाभ्याम् । सामान्यगुणा अस्तित्वादयः 8 सर्वेषां साधारणाः। विशेषगुणाः षण्णां भेदभिन्नाः। यथाऽऽत्मनो ज्ञान-दर्शन-सुख-वीर्यादयस्त्वनन्ता एव । पुद्गलद्रव्यविशेषगुणा विंशतिसंख्याः स्पर्श-रस-गन्धवर्णाऽऽख्याः । स्पर्शस्याष्टौ। रसाः पञ्च । गन्धौ द्वौ। 12 वर्णाः पञ्चेति । धर्मद्रव्यस्य विशेषगुणो गतिहेतुत्वम्। अधर्मद्रव्यस्य स्थितिहेतुत्वम् । आकाशस्थावकाशदानहेतुत्वम् । कालस्य नवजीर्णवर्त्तनाहेतुलक्षण इति पृथग् विशेषगुणाः । जीवस्य स्वलक्षणं चेतनत्वम् । 16 पुद्गलस्य मूर्त्तत्वमचेतनत्वम् । जीवपुद्गलयोगे कथंचिन्मूर्त्तत्वम् । शेषाणाममूर्त्तत्वमचेतनत्वम् । पर्यायनिरूपणम् । पर्यायाः स्वभावविभावाभ्यां द्वेधा । विभाव- 20
SR No.022433
Book TitleJaini Saptpadarthi
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherDipchand Bandiya
Publication Year1934
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy