SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 4 जैनी सप्तपदार्थों । न्तर्गतमेवम् [ ० मेव ? ] । यथोक्तं - कैरवाकरकौ मुद्याम् 66 तत्र जीवाजीवौ द्वावेव सकलप्रामाणिकप्रतीतावेव सभेदौ, यथा - जीवस्त्वेकविधः । अजीवः पञ्चप्रकारः, पुद्गल-धर्माधर्माऽऽकाश- कालभेदात् । एतानि षडेव द्रव्याणि । पञ्चास्तिकायाः । कालस्याऽस्तिका8 यता नैव, अखण्डत्वाद् निरंशत्वाच्च । द्रव्य-गुणपर्याय - सामान्य- विशेषभावाऽभावास्तत्सङ्गता एव । 16 शम्भुः सप्तपदार्थभङ्गिघटनामासूत्रयन् जृम्भते ” इति । द्रव्यनिरूपणम् । द्रव्यं सतत्त्वं यथा - गुण - पर्यायवदुत्पाद12 व्यय - ध्रौव्ययुक्तं सदिति । यथोक्तम् — " द्रवत्यदुद्रुवद् द्रोष्यत्येवं त्रैकालिकं हि यत् । तास्ताँस्तथैव पर्यायान् तद् द्रव्यं जिनशासने ॥ १ ॥ द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा दृष्टा मानेन केन वा ? ॥२॥ " एतत्सादृश्यं सन्मतितर्फे दृश्यते यथा दव्वं पज्जवविउयं दव्वविउत्ता य पज्जवां णत्थि ॥१- १२ ॥ इति ।
SR No.022433
Book TitleJaini Saptpadarthi
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherDipchand Bandiya
Publication Year1934
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy