________________
विमतिः सम्मतिर्वापि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥ २३ ॥
तेनानेकान्तसूत्रं यद् , यद्वा सूत्रं नयात्मकम् ।। तदेव तापशुद्धं स्याद्, न तु दुर्नयसंज्ञितम् ॥ २४ ॥
नित्यकान्ते न हिंसादि, तत्पर्यायापरिक्षयात् । मनःसय्योगनाशादौ, व्यापारानुपलम्भतः ॥ २५ ॥
बुद्धिलेपोऽपि को नित्य-निर्लेपात्मव्यवस्थितौ। सामानाधिकरण्येन, बन्धमोक्षौ हि सङ्गतौ ॥ २६ ॥
अनित्यैकान्तपक्षेऽपि, हिंसादिकमसङ्गतम् । खतो विनाशशीलानां, क्षणानां नाशकोऽस्तु कः? ॥ २७ ॥
आनन्तय क्षणानां तु, न हिंसादिनियामकम् । विशेषादर्शनात्तस्य, बुद्धलुब्धकयोमिथः ॥२८ ।।
सक्लेशेन विशेषश्चे-दानन्तर्यमपार्थकम् ।। न हि तेनापि सक्लिष्ट-मध्ये भेदो विधीयते ॥ २९ ॥ ____ मनोवाकाययोगानां, भेदादेवं क्रियाभिदा । समग्रैव विशीर्येते-त्येतदन्यत्र चर्चितम् ॥३०॥
नित्यानित्याद्यनेकान्त-शास्त्रं तस्माद्विशिष्यते । तदृष्ट्यैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते ॥३१ ॥
यस्य सर्वत्र समता, नयेषु तनयेष्विव । तस्यानेकान्तवादस्य, क न्यूनाधिकशेमुषी ॥३२ ।।
स्वतन्त्रास्तु नयास्तस्य, नांशाः किन्तु प्रकल्पिताः। रागद्वेषौ कथं तस्य, दूषणेऽपि च भूषणे ? ॥३३ ॥