SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (१५) तथापि देहाबहिरात्मतत्त्व मतत्त्ववादोपहताः पठन्ति ॥ ९ ॥ व्याख्या-योति, यत्रैव देशे या पदार्थों दृष्टगुणो द्रष्टा प्रत्यक्षादिप्रमाणतोऽनुभूता गुणाधा यस्य स तथा स पदार्थस्तत्रैव विवक्षितदेशे एवोपपद्यत इति क्रियाध्याहारो गम्यः । पूर्वस्येवकारस्यावधारणार्थस्यात्राप्यभि सम्बन्धात्तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः, । अमुमेवाथै दृष्टान्तेन द्रढयति । कुम्भादिवत् घटादिवत् । यथा कुम्भादेयंत्रैव देशे रूपादयो गुणा उपलभ्यन्ते तत्रैव तस्यास्तित्वं प्रतीयते नान्यत्र । एवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते न बहिः। तस्मात्. तत्प्रमाण एवायम् इति । यद्यपि पुष्पादीनामवस्थानदेशादन्यत्रापि गंधादिगुणोपलभ्यते, तथापि तेन न व्यभिचारः । तदाश्रयाहि गन्धादिपुद्गलास्तेषां च वैश्रसिक्या प्रायोगिक्या च गत्यागतिमत्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत एवाह-एतन्निष्पतिपक्ष बाधकरहितं । ननु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यते इत्यस्ति बाधकमिति चेत् । मैवं । स हि न खलु मन्त्रादीनां गुणः किन्तु तदधिष्ठातृदेवतानां । तासां चाकर्षणोयोच्चाटनीयादिदे
SR No.022430
Book TitleAnyayog Vyavacched Dwatrinshika
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy