SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विषयाः, अङ्काः, २६७ अनेकान्तस्य प्रमाणभूपस्य वादिपरिषन्नववधूः सञ्जातेदानीमिति तन्नामग्रहणादिना भावितम् । २६८ स्त्रीमुक्ति-केवलिकवलाहार-मुनीन्द्रधर्मोपकरणादिकेषु निषेधैकान्तमेव न त्वनेकान्तमभ्युपगच्छन् दिगम्बरो जैनराद्धान्तविरोधक एवेति । www २६९ क्रिया-ज्ञान-व्यवहृति-निश्चय - Sपवादो -त्सर्गेषु मिलितापेक्षणाभ्युपगमपरैर्यतीन्द्रैरनैकान्तमहसा हतैकान्तध्वान्तं पवित्रं जैनेन्द्रमतं सर्वोत्कृष्टम् । २७० कर्त्तुः श्रीयशोविजयोपाध्यायस्यैतग्रन्थकरणफलविशेषप्रार्थनम् । २७१ ग्रन्थस्यास्य करणकालपरिचयो विद्वत्कुलानन्दविनोदप्रदत्वाशं सनञ्च । २७२ वाचकेत्यादिपद्यत्रयेण ग्रन्थकारस्य स्वपरिचयावेदनम् । २७३ तत्त्वबोधिनीविवृतिकृताऽनेकान्तव्यवस्थाप्रकरणस्य सम्पूर्णस्य सर्वेऽपि विषया अनुक्रमेणैकसप्तत्युत्तर शतमित पद्येरुपदर्शिताः । ॥ अथ टीकाकारप्रशस्तिः ॥ २७४ तत्त्वबोधिनीविवॄतिकृता स्वगुरुप्रवरेभ्यो नेमिसूरीश्वरेभ्योऽर्पितेयं तत्त्वबोधिनीविवृतिस्तदीक्षिता भवत्वित्याशंसनम् । २७५ आपुष्पदन्तोदयमियं कृतिर्मूलाभिप्रायादिप्रकाशिका मूलकीर्तिप्रवृत्त्याऽनुगताऽस्त्वित्याशंसनम् । २७६ यत्किञ्चिदत्र स्खलितं तच्छोधयिष्यन्ति परकृतिरसिका इत्या शंसनम् । पत्र - पङ्की ३४९-१ ३५०-१ ३५०-५ ३५१-१ ३५२-१ ३५२-५ ३५३-१ ३७७-२० ३७८-१ ३७८-५ २७७ परम्परयेयमनेकान्ततत्त्वश्रद्धोपोलिका मुक्तिदास्त्वित्याकाङ्क्षणम् । ३७८-९
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy