SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अङ्काः, २६ विषयाः, ॥ अथानेकान्तवादप्रशस्तिः ॥ २५८ अन्ते अनेकान्तवादस्य सर्ववादोत्कृष्टस्य नमस्कृतिरूपमङ्गलावेदकं पक्षम्, तद्व्याख्यानञ्च । २५९ अनेकान्तवादाश्रयणोपदेशपरं पद्यम् तस्य तत्त्वबोधिनी - विवृतिः । २६० एकान्तवादिदर्शनानामनेकान्तवादेन सह स्पर्द्धा घटकर्तृत्रिभुवनकर्त्रीः कलहसम्भावना वेदिका । २६१ वादयुद्धपरायणा महिषसदृशाः परनया अनेकान्तवादस्तत्रावनिपालसमः । २६२ सत्त्वादित्रिगुणात्मकमेकं प्रधानं स्वीकुर्वन् साङ्ख्यः सभायामनेकान्तं नावमन्तुमर्हतीति । २६३ तत्त्वतोऽबद्धं व्यवहृतितो बद्धं ब्रह्म, जगच्च व्यष्ट्या समष्ट्या च विविधमभ्युपगच्छन् वेदान्ती वदनमात्रेणाद्वैतं वदन्नपि हृदयेननेकान्तं स्मरति । २६४ ज्ञानं नीलादौ प्रमाणं क्षणक्षये न तथा चित्रमप्येकमभ्युपगच्छन् बौद्धो हृदये स्याद्वादं यदि न स्मरेत् ग्रहाभिभूतो गुणगणं स्वीयं क्षपयेदिति । २६५ रूपं चित्रात्मनैकं नीलपीताद्यात्मनाऽनेकमभ्युपगच्छन्तौ नैयायिक - वैशेषिकौ स्याद्वादं स्वीकुर्वन्तावेव । २६६ एकं ज्ञानं मेयांशे परोक्षं मितिमात्रांशविषये प्रत्यक्षमभ्युपगच्छन् प्रभाकरः, वस्तुमात्रे भेदाभेदलक्षणद्वैरूप्यमभ्युपगच्छन् ww भट्टश्च स्याद्वादं स्वीकुरुत एवेति । www पत्र- पली ३४३-२ ३४४-१ ३४५-१ ३४५-१ ३४६-१ ३४६-५ ३४७-३ ३४८-१ ३४८-५
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy