SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २३ अङ्काः, विषयाः, पत्र-पती २२७ अस्मिन् विभागे “अणुदुअणुएहिं दव्वे" इति सम्मतिग्रन्थेन "एगत्तं च पुहुत्तं च” इत्याद्युत्तराध्ययनेन च व्यवस्थापितस्य परमाणुपर्यायस्य विभागजस्य कुत्रान्तर्भाव इत्याक्षेपोऽनिवार्यः। ३०६-१२ २२८ धर्मास्तिकायादीनामशुद्धस्वभावः पर्यायः “आगासाइआणं" इति सम्मतिसम्मतः कथं नोपदिष्टं इत्याक्षेपः । ३०७-९ २२९ गुण-पर्यायवद्रव्यमित्यत्र पर्यायातिरिक्तगुणाभावेऽपि युगपद युगपत्पर्यायविवक्षया सङ्गमनेऽपि मतुब्योगात् द्रव्यपर्याययोर्भेद आयातीति तटस्थाशङ्काया नित्ययोगे मतुपो विधानादेकस्यैव द्रव्यस्य पुरुषस्य पितृ-पुत्राद्यपेक्षया नानात्वमिव नानात्वमिति न द्रव्यगुणयोरन्यत्वमिति प्रतिविधानं, तत्र "पिउ-पुत्त" इत्यादिसम्मतिगाथाद्वयं प्रमाणम् । ३०८-८ २३० द्रव्य-गुणयोरमेदोपगमे द्रव्याद्वैतैकान्तसिद्ध्या तयोर्भेदाभेदवाद क्षतिरित्याशङ्कायाः प्रतिविधानम् , तत्र "होज्जाहि दुगुणमहुरं" इति सम्मतिगाथासंवादो दर्शितः । ३११- १ २३१ अत्रैकान्ताभेदवादिनः शङ्का, सिद्धान्तवादिनः प्रतिविधानं च "भण्ण संबंधवसा" इति “जुजईसंबंधवसा" इति सम्मति गाथाभ्यां सङ्गमिते । २३२ अनेकान्तवादिनो रूप-रसादेरनन्तगुण-द्विगुणादिवैषम्यपरिणतिः कथमुपपन्नेति शङ्कायाः समाधानपरा "भण्णइ विसमपरिणई" इति सम्मतिगाथा, तद्व्याख्यानं च । ३१३- ३ २३३ द्रव्य-गुणयोर्भेदैकान्तवादिनां द्रव्य-गुणलक्षणानुपपत्त्याशङ्का “दव्वस्स ठिई-जम्म-विगमाय” इति सम्मतिगाथया व्याख्यासनाथया दर्शिता। ३१५- १ २३४ उक्ताशङ्कोत्तरपरा “दव्वत्थंतरभूया" इति सम्मतिगाथा तद्व्याख्या च । २३५ उक्तगाथार्थदाार्था “सीसमयिविस्फारण" इति सम्मतिगाथा, ... तद्व्याख्या च । ३१२-४ سر ३१६- ४ . . ३१८- ३
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy