SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २२ २९४-७ २९७-२ २९७-७ अङ्काः, विषयाः, पत्र-पती २१७ गुणविकाराणां पर्यायाणां द्विविधस्य स्वभावविभावमेदस्यावा न्तरमेदा दर्शिताः, तत्र "अनादिनिधने द्रव्ये" इति पद्यद्वयं संवादकम्। २१८ तदेतद्दिगम्बरमतं खण्डितं विस्तरतः तत्र गुणानां पर्यायान तिरेके गुणखभावभेदकल्पनायां प्रमाणाभावादिहेतुरुपदर्शितः। २९५-१३ २१९ द्रव्यत्वस्य गुणत्वे पर्यायत्वस्य कुतो न गुणत्वम् , एवं सामा न्यत्वादावपि पर्यनुयोगः। २२० गुण-पर्यायव्यतिरिक्ताः स्वभावा न सन्तीति तेषां पृथगुपदे शोऽपि न युक्त इति तत्र विध्येकनियमितस्वभावा गुणाः, विधि-निषेधान्यतरनियन्त्रितधर्माः स्वभावा इति दिगम्बराभिप्रायस्य निरसनम् । दिगम्बरोक्तायाः खभावनययोजनाया अपि न सिद्धान्तानुपातित्वमिति भावितम्, तत्रान्वयिद्रव्यार्थिकेनानेकस्वभावत्वयो__ जनस्याघटमानत्वहेतुरुपपादितः । २९८-२ २२२ एकत्वसापेक्षानेकत्वग्राहकोऽशुद्धपर्यायार्थिकोऽतिरिक्त इति दिगम्बराकूतस्योन्मूलनम् , तत्र स्वाभ्युपगमविशेषो दर्शितः। २९९-३ २२३ "परिगमणं पज्जाओ" इति सम्मतिवचनानुसारेणानेकखभावत्वं पर्यायार्थिकेनैव ग्रात्यमिति निगमितम् । ३०१-१ २२४ अन्यदपि दिगम्बरस्य प्रथममभिहितमुपन्यस्य प्रतिक्षिप्तम् । ३०१-४ २२४ गुणविकाराः पर्याया इत्युद्दिश्य यदपि विभजनं दिगम्बरकृतं तदप्युत्सूत्रविलसितमिति । ३०३-२० २२५ गुणविकारत्वं पञ्चधा विकल्प्य दूषितम् । ३०४-५ २२६ गुणा एव हि पर्याया इति सम्मतिप्रतिपादनेन द्रव्यगुणपर्याय योर्जात्या मेदाभिधानमयुक्तम्, एतेन प्रवचनसारवृत्तौ पर्या. यस्य चतुर्धाविभागकरणञ्चामृतचन्द्रस्य निरस्तमित्यावेदितम् । ३०६- २ mM
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy