SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३५० अनेकान्तव्यवस्थाप्रकरणम् । स्मिताक्षीणां मुक्तौ सकलविदि भुक्तौ च न भजेन्मुनीन्दूनां धर्मोपकरणविधौ चापि भजनम् । विहस्तो दिग्वासा यदि मदिरयेवावृतमतिः, प्रसिद्धैः सिद्धान्तैस्तदहह महद् वैरमुदयेत् ॥ ११ ॥ क्रियायां ज्ञाने च व्यवहृतिविधौ निश्चयपदे Sपवादे चोत्सर्गे कलित मिलितापेक्षणसु (मु) खैः । हतैकान्तध्वान्तं मतमिदमनेकान्तमहसा, पवित्रं जैनेन्द्रं जयति सितवस्त्रैर्यतिवृषैः ॥ १२ ॥ इदानीं दिक्पटान् शिक्षयति- स्मिता क्षीणामिति । स्मिताक्षीणां स्त्रीणां, मुक्त मोक्षे, भजनम् अनेकान्तं न भजेदिति सम्बन्धः, कासाञ्चित् स्त्रीणामुत्पन्नकेवलानां मुक्तिर्भवति, अनुत्पन्न केवलानामभव्यानां च तासां मुक्तिर्न भवत्यपीत्येवमनेकान्तं न भजेत्, किन्तु सर्वासां स्त्रीणां न भवत्येव मोक्ष इत्येवमेकान्तमेव स्वीकु - र्यात्, सकलविदीति-सकलज्ञे केवलिनि, भुक्तौ कवलाहारे, भजनं न भजेत् अनेकान्तं न भजेत्, अमुकस्मिन् देशेऽमुकस्मिन् कालेऽमुकप्रमाणं केवली कवलाहारं करोति तदन्यदेश-कालादावनीदृशं कवलाहारं नाचरतीत्येवमनेकान्तं नाङ्गीकुर्यात्, किन्तु केवली कवलाहारं न करोत्येवमित्येवमेकान्तमेवोररीकुर्वीत, मुनीन्द्राणां साधुप्रवराणां धमोपकरणविधावपि भजनम् अनेकान्तं न भजेत् नाश्रयेत्, यावतोपकरणेन साधोश्चारित्रं सुरक्षितं भवति तावद्धर्मोपकरणमवश्यमेव सङ्ग्रहीतव्यं तदधिकं तु निर्ग्रन्थस्य साधोर्न कल्पते इत्येवमनेकान्तं नाश्रयेत् किन्तु चीवरभोजनपात्रादिकं सर्वमेव परित्यक्तव्यमेव निर्ग्रन्थानां मुनीनामित्येवमेकान्तमेव स्वीकुर्वीत, एवम्भूतो मदिरयेवावृतमतिर्दिग्वासा दिगम्बरो यदि स्त्रीमुक्तत्यादिप्रतिपादकतया प्रसिद्धैः सिद्धान्तैर्जेनराद्धान्तैस्तेनापि प्रमाणतयोररीकृतैर्विहस्त आलम्बन रहितो भवेदिति शेषः, तत् तदा, अहह आश्चर्ये खेदे वा, महद् वैरं स्त्रीमुक्त्यादावागमवचनानि प्रमाणतयोपदर्शयद्भिः श्वेतवासोभिरस्माभिः सम्मतस्य महच्छत्रुभावम् उदयेत् आविर्भवेदित्यर्थः ॥ ११ ॥ www जैनमतस्य सर्वोत्कृष्टत्वमावेदयति-क्रियायामिति - ' क्रियायाम्' इत्यादिसप्तम्यन्तषङ्कस्य 'कलितमिलितापेक्षणमुखैः' इत्यत्रान्वयः, तस्य च 'यतिवृषैः' इत्यनेनान्वयः, सितवस्त्रैः श्वेताम्बरैः, यतिवृषैः मुनिप्रकाण्डैः, अनेकान्तमहसा
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy