SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३४९ न यन्नाम ब्रूते समयविगमहीपरवशा, हृदा तु स्नेहं न त्यजति विपुलं यद्गुणकृतम् । अनेकान्तस्याग्रे कलितविनया मौनरचनादिदानी सञ्जाता ननु नववधूर्वादिपरिषत् ॥१०॥ परोऽपि प्रभाकरभिन्नोऽपि, जैमिनीसुतः पूर्वमीमांसासूत्रप्रणयनकर्तृजैमिनिमतानुयायी कुमारिलभट्टः, जगति वस्तुमात्रे भेदाऽभेदलक्षणं द्वैरूप्यं गुण-गुण्यादीन सामान्य-तद्वतां च भेदा-ऽभेदलक्षणाविष्वग्भावसम्बन्धस्यैव तेनाभ्युपगमात् , भावा-ऽभावोभयरूपत्वलक्षणं द्वैरूप्यं वा, अभावस्याधिकरणस्वरूपतयैव तेनोररीकारात् , सर्वस्यैव भावस्य यत्किञ्चित्पदार्थाभावाधिकरणत्वेनाभावरूपत्वात् , कलयन् अभ्युपगच्छन् , कुतः कस्मात् कारणात् , स्याद्वादं न स्पृहयति नाभ्युपगच्छति, अपित्वभ्युपगच्छत्येव, यः कुमारिलभट्टो रुच्या स्वेच्छामात्रेण, अर्थविमुखः अर्थ न स्वीकरोति, किन्तु युक्त्युपेतमेवार्थमुररीकरोतीत्यर्थः ॥ ९ ॥ __ अनेकान्तस्य प्रमाणराजस्य वादिपरिषन्नववधूरिति दर्शयति-यथा नववधून स्वामिनामोच्चारणं करोति, स्वामिगुणप्रभवं स्नेहं स्वामिविषयकं हृदयेन गृह्णाति स्वामिनोऽग्रे विनीता मौनमवलम्ब्यावतिष्ठते तथैव सर्व वादिपरिषत् समाचरतीत्युपदर्शयति-न यन्नामेति-समयस्यैकान्ताभ्युपगमलक्षणस्वसिद्धान्तस्य यो विगमोऽपहतिस्तत्प्रभवा या हीर्लजा तत्परवशा तदधीना सती वादिपरिषत् , यन्नाम यस्यानेकान्तस्य नाम, न ब्रूते नोच्चारयति, अनेकान्तवादः कान्त इत्येवमुच्चारिते एकान्तवादिपरिषदः स्वराद्धान्तहानिः स्यादतस्तथा न ब्रूत इत्यर्थः, स्वीयतत्त्वनिरूपणे तत्र तत्र तत्त्वेऽनेकधर्मसमावेशमुपदर्शयतीत्यतः, यहुणकृतं यस्यानेकान्तस्य गुणप्रभवं विपुलं स्नेहमनेकान्ततत्त्वे रागं, हृदा हृदयेन न त्यजति तथाऽनेकान्तस्यानेकान्तवादस्याग्रे, कलितविनया कलितः स्वीकृतो विशिष्टो नयो नैगमादिर्यथा सा कलितविनया, कथम्मेवम्भूताऽवधार्यतेऽत आह-मौनरचनात् अनेकान्तवादिनाऽनेकान्ततत्त्वे युक्तितो व्यवस्थापिते सर्व एवैकान्तवादिनो मूका एव भवन्तीत्यर्थः, इदानीम् अस्माभिरनेकान्तव्यवस्थाप्रकरणे सम्पूर्णभावमुपनीते सति तत्कालं, सञ्जाताऽभवत् , ननु निश्चितम् , नववधूः नवपरिणीता वधूरिव ॥ १० ॥
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy