SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३२ गाथादिकम् स्थलम् पत्रम् पक्तिः १७६ भजनाया विकल्पत्वाद. [नयोपदेश० श्लो० ५९] ५३, १३-१४ १७७ भेदानां परिमाणाद.. [ साङ्ख्यकारिका-१५ ] ३३४, ३-४ १७८ मनसैवानुद्रष्टव्यम्० [बृहदारण्यकोपनिषद् ४, ४, १९ ] २४२, ७ . १७९ मनसंवेदम.प्तवं [कठवल्ल्यां ४, ११ ] २४५, १७-१८ १८० मनोबुद्धिरहङ्कारश्चित० । ] १२३, १८-१९ १८. महाभूतविशाखश्च [म. भा० अश्व• ४७, १३] १०६, १६-१७ १८२ माया सती चेद्० [अन्ययोगव्य० १३ ] २७४, ५ १८३ मूलप्रकृतिरविकृति साङ्ख्यकारिका-३ ] ३३५, ४-५ १८४ यः सर्वज्ञः स सर्वविद् [श्रुति ] २१६, २ १८५ यज्ञानां जपयज्ञोऽहम् । [गीता, २०, २५ ] २९०, . १८६ यत् त्वन्यत्र गतस्यापि [नयोपदेश० लो० ७० ] ५४, ११-१२ १८७ यत्र जन्यस्य पूर्वभावं. चिन्तामणि. ] १६३, ४-७ १८८ यान्यत् क्रियावाचिपदं न श्रूयते० । ] २११, १६-१७ १८९ यथा कटकशब्दार्थः । ] २९४, ६-७ १९० यथा दीपो निवातस्थो० [गीता-६, १९] २५४, . १९१ यथा सौम्यैकेन मृपिण्डेन॰ [ छान्दोग्योपनिषद्-६, १,४] २५०, ३-४ १९२ यद् भूतं यच्च भाव्यम्० [ ] १.५, १२-२३ - १९३ यदृच्छैव होत्रं क्रियते० [ ] २४८, ८ १९४ यदेव दधि तत् क्षीरं० [ ] ३३८, ६-७ १९५ यन्मनसा न मनुते० [ केनोपनिषद्, १,५] २४३, १ १९६ येन सह पू भावः० [कारिकावलि-श्लो० १९] १४३, ११-१२ १९७ येनाश्रुतं श्रुतं भवत्यमतं० [छान्दोग्योपनिषद् ६, १,३ ] २४९, १३ १९८ यम-नियमा-ऽऽसन० [पाताञ्जलयोगदर्शनद्वितीयपादे-सू०२९ । २५२, ७-९ १९९ रूप-रस-गन्ध-स्पर्शाः० [शेषिकदर्शनोपस्कार० ] १३, १०-१२ २०० रूपिणः पुद्गलाः [तत्त्वार्थ० अ० ५, सू० ४ ] . ६, २४ २०१ लये सम्बोधयेच्चित्तं० . [ अद्वैतप्र. ४ २ ५४, ४-५
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy