________________
गाथादिकम्
स्थलम् पत्रम् पक्तिः १५० पञ्चविंशतितत्त्वज्ञो... [
] ३२३, ३-४ १५१ परं चापरं च
] २८६, १ १५२ पशुकामो वायव्यं श्वेतं ।
] २८९, १८-१९ १५३ पुरुष एवेदं स० . [पुरुषसूक्तान्तर्गतोऽयं मन्त्रः ] १०५, १०-११ १५४ पुरुष एवेदं सर्वम् [ नृसिंहपूर्वतापिन्युपनिषद् , ५, १] २८५, ३ १५५ पुरुषस्य दर्शनार्थ०
[साङ्ख्यकारिका-२१ । ३७८, ३-४ १५६ पूर्वापरपरिणामसाधारणं० [प्रमाण० परिच्छेद० ५, सू. ५. ४६, १६-१७ १५७ प्रकृतेमहांस्ततो०
[साङ्घकारिका-२२ ] ३२२, २-३ १५८ प्रतिव्यक्तितुल्या० [प्रमाण० परिच्छेद० ५, सू० ४] ४५, १३-१४ १५९ प्रत्येकवृत्तिः साकाङ्क्षा० [नयोपदेश० श्लो० ५९] ५३, १३-१४ १६० प्रत्येकं यो भवेद् दोषो० [
] २७७, ६. १६१ प्रमाण-प्रमेय० [न्यायसू० अ० १, सू० १] ३०, २३-२५ १६२ प्रविविक्तभुक् तैजसः [ श्रुति.
] २६६, ८ १६३ प्रस्थकश्चर्जुसूत्रस्य० [नयोपदेश० श्लो० ६६ । ५४, ३-४ १६४ प्रस्थकार्थं व्रजामीति. [नयोपदेश० श्लो० ६२ ] ५३, १९-२० १६५ फलवत्सन्निधौ०
] २८७, १८ १६६ फलव्याप्यत्वमेवास्य० [पञ्चदशीतृप्तिदी० ९० ] २४३, ३ १६७ बन्ध-मोक्षव्यवस्थार्थ० [पञ्चदशीदीपप्रकरण-२३३ ] २६४, २१६८. बहुनिगद्य किमत्र वदाम्यहं० [संक्षेपशारीरके १, ३३१] २१०, ८-९ १६९ बाढं सन्ति०
[पञ्चदशीतृप्तिदी० ९९ ] २४७, १४-१५ १७० बीयस्स दव्वमेत्तं० [विशेषावश्यकभाष्य-गा० २६६५] ९०, १४-१५ १७१ बुद्धाद्वैतस्वतत्त्वस्य० [पञ्चदशीद्वैतवि० ५५ ] २५६, ५-६ १७२ बुद्धि-तत्स्थचिदाभासौ. [पञ्चदशीतृप्तिदी० ९१ । २४३, १४-१५ १७३ बोधात् पुरा० [
__ ५६ ] २६५, २०-२१ १७४ ब्रह्मण्यज्ञाननाशाय०
[ पञ्चदशोतृप्तिदी० ९१) २४३. १६-१७ १७५ ब्रूते समभिरूढस्तु० ( नयोपदेश० श्लो० ६१] ५३, १७-१८