SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पढयास सुशील विजयगणि संकलिताऽनेकान्त व्यवस्थाप्रकरणस्य मूले टीकायां चोपन्यस्तानां गाथादीनामकारादिका सूचिः स्थलम् गाथादिकम् १ अग्निरुष्णः० २ अग्निर्हिमस्य भेषजम्० ३ अजामेकाम् ४ अत्र प्रस्थकशब्देन ० ५ अत्राग्निहोत्र ० ६ अनन्तधर्मात्मकमेष७ अन्यत्र नित्यद्रव्येभ्य० ८. अप्रमेयमनादि • ९ अवधीनाम निष्पत्तेर्नियतास्ते० १० अविनाशी वारेऽयमात्मा ० C ११ अव्यक्त मूलप्रभव ० १२ अव्यावृत्ताऽननुगतं. १३ असङ्गो ह्ययं पुरुषः [ श्रुतिः ] २८७, [ तैत्तिरीय संहिता - ७, ४, १८] २८७, [ श्वेताश्वेतरोपनिषद ४, ५.] २१५, [ नयोपदेश० श्लो० [ मैत्रायण्युपनिषद् - ६, [ अन्ययोगव्यव० श्लो० [ कारिकावली - श्लो० २४ ] ६३ ] ३६ ] [ म० भा० अश्व [ पत्रम् पक्तिः १४ असदकरणादुपादान • [ साङ्ख्यकारिका - ९ ] १५ अस्त्यर्थः सर्वशब्दानामिति ० [ वाक्यपदीयकाण्ड० २, १२१] ५३, २१-२२. ३-४ २२] २०५, १-२ ३१, १२ ८- ९२ [ पश्चदशीतृप्तिदी० ९५] २४५, ७-८ [ ] ३५७, [ श्रुतिः ] ३.४७, ४७, १२] १०६, २३ १४-१५ ५–६ ] २६०, [ श्रुतिः ] ३४३, २८६, २२ ३२९, 9-2 २१", २-३ ] २६२, १८ [ बृहदारण्यकोपनिषद् ३, ३, ८ [ स्तुतिद्वात्रिंशति ] ५०, १४–१६ [ श्रुतिः ] २४०, १३-११ १६ अस्थूलमनण्त्र हूस्वम् १७ अहो चित्रं चित्रं तव ० १८ अहं नित्य-शुद्ध-बुद्ध-मुक्त० १९ अहं ब्रह्मेति वाक्यार्थबोधो ० २० अहं ब्रह्मास्मि [ पञ्चदशीयतृप्तिदी० ९८ ] २४७, १२-१३ [ तेजोबिन्दूपनिषद् ३, २६ ] २४०, २१ अहिंसा-सत्या - ऽस्तेय० [ पातञ्जलयोग० पाद- २, सू० ३२] २५३, २-३ ९-१०
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy