SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पृ. पं. ३५६ पुरुषस्य भोक्तृत्वा- ३८० ५ । सम्भवप्रतिपादनम् , तत्र सावयामिमतपुरुषभोक्तृत्वोपपादनप्रकार आशङ्कय व्युदस्तः। ३५७ बुद्धावात्मनो भेदसाध- ३८२ ७ नाय सायाभिमतमनु मानमुपदर्य दूषितम् । ३५८ शब्दमात्रानुगमेऽप्य- ३८३ ८ नुगतहेतुसिद्धिन भवतीत्यत्र "तस्यैव व्यभिचारादौ” इतिप्राचीन वचनसंवादः। ३५९ "वत्सविवृद्धिनिमित्तम्" ३८४ ४ । इतिकारिकया वत्स- . अङ्काः विषयाः पृ. प. विवृद्धयर्थक्षीरप्रवृत्तिवत् पुरुषविमोक्षार्थप्रधान प्रवृत्तिरिति सायकल्प नाऽपाकृता। ३६० व्यतिरिक्तात्मसिद्धि- ३८६ ६ पर्यवसायि चक्षुरादीनां परार्थत्वसाधनमपि विकल्प्य जर्जरितम् । ३६१ मूलका पद्येन व्यव- ३८८ ४ हारनयनिरूपणसमाप्ति रावेदिता। ३६२ टीकाकर्ता पद्येन ३८८ १८. ग्रन्थविषयतत्फलोप ढौकनम्।
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy