SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ चैतन्योपपादक अङ्का. विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. ३०७ उक्तार्थे “दव्धं पजव- ३०२ १ . व्यापहस्तितवान् । विजु' इत्यादि सम्मति ३१३ अत्रैव रत्नावलीदृष्टा- ३०६ ६ गाथापञ्चकं संवादि न्तेन नयप्रमाणात्मकैकदर्शितम् । ३०८ सर्वेषां नयानां मिथ्या- ३०२ १२ "जहाणेगलक्खणगुणा" दृष्टित्वे तत्समुदाये इत्यादि सम्मतिगाथासम्यक्त्वं न भवेदित्या पञ्चकविरोधादुक्तकल्पशङ्कयाऽन्योऽन्यनिश्चितत्वेन नाया अनुपादेयत्वमुपसम्यक्त्वं तत्र "तम्हा पादितम् । सव्वे वि णया” इति ३१४ अत्रैव साङ्क्षयवैशेषिक. ३१२ , सम्मतिगाथासंवादश्च तदन्याभिमत-सत्कार्या३०९ प्रत्येकं मिथ्यात्वेऽन्यो- ३०३ ११ सत्कार्य-द्रव्यमानतत्त्वऽन्यनिश्चिततत्त्वेन समुदाये वादाः प्रतिक्षिप्ताः, सम्यक्त्वं प्रश्नप्रतिविधा तत्र “इहरा समूहसिद्धो" नाभ्यामुपपादितं सम्मति इति सम्मतिगाथासंवादश्च । । वृत्तिकृतोऽभिप्रायोदृङ्कनेन ।। ३१५ सवनयानां निजकवच- ३१५ ४ ३१० अत्र ग्रन्थकर्तुः स्वमनीषा ३०५ ३ । नीयसत्यत्वाद्यावेदिका विर्भावनम् । “णिययवयणिजसञ्चा" ३११ तत्र सकलनयार्थसमू- ३०५ ३ । इति सम्मतिगाथा हालम्बनैकप्रमाणज्ञान सव्याख्या दर्शिता। स्यायुक्तत्वमाशङ्कितम् । ३१६ प्रश्नकर्ता नयप्रमाणा. ३१६ २ ३१२ आशङ्किता न्याय- ३०५ ९ त्मकैकरूपमात्मस्वरूपं वाक्यार्थबोधदृष्टान्तेन निगमय्य तत्र विशिष्टकामहावाक्यार्थज्ञानरूप ध्यवसायलक्षणसमुदायाप्रमाणात्मकैकाध्यवसा र्थत्वानुपात्तिनिगमिता। योपपत्तिशङ्कामुद्भा ३१७- उक्तप्रश्नप्रतिविधानं तत्र ३१६ १
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy